सामग्री पर जाएँ

प्रत्यापत्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यापत्ति¦ f. (-त्तिः)
1. Return.
2. Indifference to wordly objects.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यापत्तिः [pratyāpattiḥ], f.

Return; प्रत्यापत्तिमपश्यन्ती द्विजस्याचिन्त- यत्तदा Bhāg.1.53.22.

Aversion from or indifference to worldly objects (वैराग्य); प्रत्यापत्तिश्च यस्येह बालि- शस्य न जायते Mb.12.291.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यापत्ति/ प्रत्य्-आ-पत्ति f. ( पद्)return BhP.

प्रत्यापत्ति/ प्रत्य्-आ-पत्ति f. turning back (from evil) , conversion MBh. (= वैराग्यNi1lak. )

प्रत्यापत्ति/ प्रत्य्-आ-पत्ति f. restoration , restitution Pa1n2. 3-1 , 26 Va1rtt. 6 ; viii , 4 , 68 Va1rtt. 1

प्रत्यापत्ति/ प्रत्य्-आ-पत्ति f. expiation A1past. (= शुद्धिSch. )

"https://sa.wiktionary.org/w/index.php?title=प्रत्यापत्ति&oldid=502034" इत्यस्माद् प्रतिप्राप्तम्