प्रत्याशा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्याशा, स्त्री, (प्रति किञ्चित् वस्तु लक्षीकृत्य आ समन्तात् अश्नुते व्याप्नोतीति । प्रति + आ + अश् + अच् । ततष्टाप् ।) आकाङ्क्षा । यथा, शान्तिशतके । “मूढोऽन्यत्र मरीचिकासु पशुवत् प्रत्याशया घावति ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्याशा¦ स्त्री किञ्चित् वस्तु प्रति + आशा प्रा॰ स॰। किञ्चि-द्वस्तु प्रति वाञ्छायाम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्याशा¦ f. (-शा) Hope, expectation, desire. E. प्रति specific, and आशा hope.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्याशा/ प्रत्य्--आशा f. confidence , trust , hope , expectation Prab. Katha1s. etc. (632084 श-त्वn. ifc. Ma1lati1m. )

"https://sa.wiktionary.org/w/index.php?title=प्रत्याशा&oldid=502044" इत्यस्माद् प्रतिप्राप्तम्