प्रत्यासन्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यासन्नः, त्रि, (प्रति + आ + सद् + क्तः ।) निकटवर्त्ती । इति जटाधरः ॥ (यथा, प्रबोध- चन्द्रोदये २ अङ्के । “आर्य्य ! प्रत्यासन्नो महाराजः । तत्प्रत्त्युद्गम- नेन संभाव्यतामार्य्येण ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यासन्न¦ त्रि॰ प्रति + आ + द--क्त।

१ अतिनिकटस्थे जटा॰

२ सम्बद्धे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यासन्न¦ mfn. (-न्नः-न्ना-न्नं) Near, proximate, contiguous. E. प्रति before, आसन्न near.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यासन्न [pratyāsanna], p. p.

Proximate, near, contiguous.

Imminent; प्रत्यासन्ने नभसि Me.4.

Feeling repentance.-Comp. -मरण, -मृत्यु a. at the point of death, about to die.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यासन्न/ प्रत्य्- mfn. near at hand , close to( gen. or comp. ) , proximate , neighbouring MBh. Ka1v. etc.

प्रत्यासन्न/ प्रत्य्- mfn. imminent Megh. Katha1s. etc.

प्रत्यासन्न/ प्रत्य्- mfn. closely connected or related A1past. MBh.

प्रत्यासन्न/ प्रत्य्- mfn. feeling repentance MBh. ( Ni1lak. )

प्रत्यासन्न/ प्रत्य्- n. = -ताf. proximity , neighbourhood MBh.

"https://sa.wiktionary.org/w/index.php?title=प्रत्यासन्न&oldid=502054" इत्यस्माद् प्रतिप्राप्तम्