प्रत्युत्पन्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्युत्पन्नः, त्रि, (प्रति + उत् + पद् + क्तः ।) उत्पत्तिविशिष्टः । प्रत्युत्पूर्ब्बपद्धातोः कर्त्तरि क्तप्रत्ययेन निष्पन्नः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्युत्पन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Reproduced, regenerated.
2. Prompt, ready.
3. (In arithmetic,) Multiplied. n. (-न्नं)
1. Multiplication.
2. The product of a sum in multiplication. E. प्रति again, उत्पन्न produced, or प्रति and उत् before, पन्न made, done.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्युत्पन्न [pratyutpanna], p. p.

Reproduced, regenerated.

Prompt, ready, quick.

(In math.) Multiplied.

Present, existing at present. -न्नम् Multiplication. -Comp. -बुद्धि, मति a.

possessed of presence of mind, ready-witted; इदं तत्प्रत्युत्पन्नमति स्त्रैणमिति यदुच्यते Ś.5.21/22.

bold, confident.

subtle, sharp; प्रत्युत्पन्नमतिः प्राप्तां क्रियां कर्तुं व्यवस्यति-जातिः (in math.) assimilation consisting in multiplication.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्युत्पन्न/ प्रत्य्-उत्-पन्न mfn. ( पद्)existing at the present moment , present , prompt , ready MBh. Ka1v. etc.

प्रत्युत्पन्न/ प्रत्य्-उत्-पन्न mfn. reproduced , regenerated W.

प्रत्युत्पन्न/ प्रत्य्-उत्-पन्न mfn. (in arithm. ) produced by multiplication , multiplied Col.

प्रत्युत्पन्न/ प्रत्य्-उत्-पन्न n. multiplication or the product of a sum in -mmultiplication ib.

"https://sa.wiktionary.org/w/index.php?title=प्रत्युत्पन्न&oldid=502073" इत्यस्माद् प्रतिप्राप्तम्