प्रत्युद्गम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्युद्गम् [pratyudgam], 1 P.

To go forth or advance towards to meet (as a mark of respect); प्रत्युज्जगामातिथिमातिथेयः R.5.2; प्रत्युद्गच्छति मूर्छति स्थिरतमः पुञ्जे निकुञ्जे प्रियः Gīt.11; Bv.3.3.

To advance or march towards.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्युद्गम्/ प्रत्य्-उद्- P. -गच्छति( ep. also A1. ते) , to go out towards , advance to meet (a friend or an enemy) Mn. MBh. etc. ; to come forth again , Prasannar. ; to set out for( acc. or loc. ) Ka1ran2d2.

"https://sa.wiktionary.org/w/index.php?title=प्रत्युद्गम्&oldid=345838" इत्यस्माद् प्रतिप्राप्तम्