सामग्री पर जाएँ

प्रत्यूष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यूषः, पुं, (प्रत्यूषति रुजति कामुकानिति । प्रति + ऊष् रोगे + कः ।) प्रभातम् । इत्य- मरः । १ । ४ । २ ॥ (यथा, मेघदूते । ३३ । “दीर्घीकुर्व्वन् पटुमदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः ॥”) सूर्य्यः । इति शब्दरत्नावली ॥ वसुभेदः । इति जटाधरः ॥ (यथा, विष्णुपुराणे । १ । १५ । १११ । “वसवोऽष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम् । आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभावश्च वसवो नामभिः स्मृताः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यूष पुं।

प्रत्यूषः

समानार्थक:प्रत्यूष,अहर्मुख,कल्य,उषस्,प्रत्युषस्,व्युष्ट,विभात,गोसर्ग,प्रभात,उषा

1।4।2।2।1

घस्रो दिनाहनि वा तु क्लीबे दिवसवासरौ। प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि। व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यूष¦ पु॰ प्रत्यूषति रुजति कामुकान् प्र + ऊष--रुजायां क।

१ प्रभाते अमरः
“प्रत्यूषपवनासारै हरिवं॰

८३ अ॰। अष्टवसुमध्ये

२ वसुभेदे च जटा॰। धरशब्दे

३८

४७ पृ॰दृश्यम्।

३ सूर्य्ये शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यूष¦ mn. (-षः-षं)
1. Morning.
2. One of the demi-gods called VASUS.
3. The sun. E. प्रति before, ऊष् to be sick, aff. क; also with उष् to burn, प्रत्युष; and with असि aff. प्रत्युषस् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यूषः [pratyūṣḥ] षम् [ṣam], षम् Day-break, morning, dawn; प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः Me.31; महत्येव प्रत्यूषे Ś.2.

षः The sun.

N. of one of the eight Vasus.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a देवऋषि. Br. II. ३५. ९२.
(II)--one of the eight Vasus; (a Vasava); father of Devala the sage. Br. III. 3. २१, २७; M. 5. २१, २७; २०३. 4; वा. ६१. ८४; ६६. २०. Vi. I. १५. ११०, ११७.
(III)--a शक्ति of काल in the पञ्चकोण. Br. IV. ३२. १०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRATYŪṢA : A son born to Dharmadeva of his wife Prabhātā. Pratyūṣa is one of the Aṣṭavasus. The Aṣṭavasus are Āpa, Dhruva, Soma, Dharma, Anila, Agni, Pratyūṣa and Prabhāsa. The sage Devala is the son of Pratyūṣa. (Śloka 17, Chapter 66, Ādi Parva).


_______________________________
*7th word in right half of page 605 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रत्यूष&oldid=502087" इत्यस्माद् प्रतिप्राप्तम्