सामग्री पर जाएँ

प्रत्ये

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्ये/ प्रत्य्-ए ( -आ-इ; P. pr. 3. pl. -आ-यन्ति, p. -आ-यत्; Pot. -ए-यात्; pf. -ए-याय; ind.p. -ए-त्य) , to come back , return to( acc. ) S3Br. Ka1tyS3r. ChUp. MBh. 2.

"https://sa.wiktionary.org/w/index.php?title=प्रत्ये&oldid=346410" इत्यस्माद् प्रतिप्राप्तम्