प्रथम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथमः, त्रि, (प्रथते प्रसिद्धो भवतीति । प्रथ् + “प्रथेरमच् ।” उणा० ५ । ६८ । इति अमच् ।) प्रधानम् । (यथा, रघुः । १० । ६७ । “राम इत्यभिरामेण वपुषा तस्य चोदितः । नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलम् ॥”) आदिमः । तत्पर्य्यायः । आदिः २ पूर्ब्बः ३ पौरस्त्यः ४ आद्यः ५ । इत्यमरः ॥ अग्रिमः ६ इति जटाघरः ॥ प्राक् ७ । इत्यव्ययवर्गे अमरः ॥ (यथा, विष्णुपुराणे । १ । ११ । ५२ । “बाह्यार्थानखिलांश्चित्तं त्याजयेत्प्रथमं नरः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथम वि।

आद्यः

समानार्थक:आदि,पूर्व,पौरस्त्य,प्रथम,आद्य,मूल

3।1।80।2।4

अप्येकसर्ग एकाग्र्योऽप्येकायनगतोऽपि सः। पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

प्रथम वि।

प्रधानम्

समानार्थक:लक्ष्मन्,प्रथम,तन्त्र

3।3।144।2।2

ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु। सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथम¦ त्रि॰ पथ--अमच्।

१ प्रधाने

२ आद्ये च अमरः। जसिवा सर्वनामतास्य प्रथमे प्रथमाः। तस्य भावः ष्यञ्। प्राथम्य आद्यत्वे प्राधान्ये च न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथम¦ mfn. (-मः-मा-मं)
1. First, prior, initial.
2. Chief, principal, incomparable.
3. The “third person” (in gram.) according to European System. The nominative Plu. M. of this word is either प्रथमे or प्रथमा E. प्रथ् to be famous, अमच् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथम [prathama], [प्रथ्-अमच्] (Nom. pl. m. प्रथमे or प्रथमाः)

First, foremost; मखांशभाजां प्रथमो मनीषिभिस्त्वमेव देवेन्द्र सदा निगद्यसे R.3.44; H.2.39; Ki.2.44.

First, chief, principal, most excellent or eminent, matchless, incomparable; Śi.15.42; एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः Ms.3.147.

Earliest, most ancient, primary.

Prior, previous, former, earlier; प्रथमसुकृता- पेक्षया Me.17; नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलम् R.1.67.

(In gram.) The first person (= third person according to European phraseology).

मः The first (third) person.

The first consonant of a class.

(In math.) The sum of the products divided by the difference between the squares of the cosine of the azimuth and the sine of the amplitude. -मा The nominative case. -मम् ind.

first, firstly, at first; उमास्तनो- द्भेदमनुप्रवृद्धो मनोरथो यः प्रथमं बभूव Ku.7.24; R.3.4.

Already, previously, formerly; प्रथमोदितम् aforesaid; तमभ्यनन्दत् प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः R.3.68.

At once, immediately.

Before; यात्रायै चोदयामास तं शक्तेः प्रथमं शरत् R.4.24; उत्तिष्ठेत् प्रथमं चास्य चरमं चैव संविशेत् Ms.2.194.

Newly, recently, प्रथमम्-अनन्तरम् or ततः or पश्चात् first, afterwards; प्रथमात् firstly, for the first time; प्रथमतः

At first, firstly.

previously.

immediately.

before, in preference to (gen.) -Comp. -अर्धः, -र्धम् the first half. -आगामिन् a. first mentioned.-आदेशः placing at the beginning. -आश्रमः the first of the four stages in the religious life of a Brāhmaṇa;i. e. Brahmacharya; शरीरबद्धः प्रथमाश्रमो यथा Ku.5.3.-इतर a. 'other than first', the second. -उदित a. first uttered; उवाच धात्र्या प्रथमोदितं वचः R.3.25.-उत्पन्न a. first-born.

कल्पः the best course to adopt.

an excellent suggestion or idea. -कल्पित a.

first thought out.

first in rank or importance. -कुसुमः white marjoran. -गर्भः a. pregnant for the first time,-गिरिः the Eastern mountain; द्वित्रेषु द्युमणिकरेषु शेखरत्वं प्राप्तेषु प्रथमगिरिः प्रयाति सो$यम् Rām. Ch.7.49. -ज a.

first-born.

original, primary. -दर्शनम् first sight.-दिवसः the first day; आषाढस्य प्रथमदिवसे Me.2.

नवनीतम् the butter which appears first after churning.

the milk of a cow at the time when hundred days have elapsed after her delivery. -निर्दिष्ट p. p. first mentioned. -पुरुषः the first person (= third person according to the English system of treating Sanskrit grammar); अथवा अस्तिर्भवतीतिपरः प्रथमपुरुषे प्रयुज्यमानो$प्यस्तीति ŚB. on MS.11.2.2. -मङ्गल a. highly auspicious.-यौवनम् early youth or age, youthful state. -वयस् n. early age, youth. -वसतिः the original home. -वित्ता Ved. a first wife. -विरहः separation for the first time.-वृत्तान्तः antecedents, former circumstances.

वैयाकरणः the most distinguished grammarian.

a beginner in grammer. -श्री a. One who has just become rich or fortunate. -श्रुत a. heard for the first time; न हि प्रथम- श्रुताच्छब्दात् कश्चिदर्थं प्रत्येति ŚB. on MS.1.1.6. -साहसः the first or lowest of the three degrees of punishment or fine; पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः Ms.8.138.-सुकृतम् former kindness or service.

प्रथम [prathama], See under प्रथ्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथम mf( आ)n. (for प्र-तम, superl. of 1. प्र; rarely declined as a pron. e.g. मस्याःAV. vi , 18 , 1 ; मेPan5cavBr. xxv , 18 , 5 R. iv , 37 , 11 Kir. ii , 44 ; See. Pa1n2. 1-1 , 33 )foremost , first (in time or in a series or in rank)

प्रथम mf( आ)n. earliest , primary , original , prior , former

प्रथम mf( आ)n. preceding , initial , chief , principal , most excellent RV. etc.

प्रथम mf( आ)n. often translatable adverbially = ibc. (See. below) and(634508 अम्ind. )firstly , at first , for the first time

प्रथम mf( आ)n. just , newly , at once , forthwith (also आत्Hariv. )

प्रथम mf( आ)n. formerly , previously( अम्also as prep. with gen. = before , e.g. Mn. ii , 194 ; प्रथमम्-अनन्तरम्or पश्चात्, first--afterwards ; प्रथमम्-ततस्, first--next)

प्रथम m. (in gram. , scil. वर्ण) , the first consonant of a वर्ग, a surd unaspirate letter

प्रथम m. ( scil. पुरुष) , the first (= our 3rd) person or its terminations

प्रथम m. ( scil. स्वर) , the first tone

प्रथम m. in math. the sum of the products divided by the difference between the squares of the cosine of the azimuth and the sine of the amplitude

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an Asura residing in Sutalam. Br. II. २०. २१; वा. ५०. २०. [page२-416+ ३०]

"https://sa.wiktionary.org/w/index.php?title=प्रथम&oldid=502093" इत्यस्माद् प्रतिप्राप्तम्