प्रथित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथितः, त्रि, (प्रथ् + क्तः ।) ख्यातः । इत्यमरः । ३ । १ । ९ ॥ (यथा, रघुः । ९ । ७६ । “तेनावतीर्य्य तुरगात् प्रथितान्वयेन पृष्टान्वयः स जलकुम्भनिषण्णदेहः ॥” स्वारोचिषमनोः पुत्त्रे, पुं । यथा, हरिवंशे । ७ । १४ । “हविध्रः सुकृतिर्ज्योतिरापो मूर्त्तिरयः स्मृतः । प्रथितश्च नभस्यश्च नभ ऊर्ज्जस्तथैव च । स्वारोचिषस्य पुत्त्रास्ते मनोस्तात ! महात्मनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथित वि।

प्रसिद्धः

समानार्थक:प्रतीत,प्रथित,ख्यात,वित्त,विज्ञात,विश्रुत,प्रसिद्ध

3।1।9।2।2

तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः। प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथित¦ त्रि॰ प्रथ--क्त।

१ ख्याते अमरः।

२ खारोचिषमनोःपुत्रभेदे पु॰ हरिवं॰

७ अ॰।

३ विष्णौ पु॰
“अच्युतः ष्र॰थितः प्राणः” विष्णुस॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथित¦ mfn. (-तः-ता-तं)
1. Famous, celebrated.
2. Made known, declared.
3. Increased, extended.
4. Published announced.
5. Shewn, mani- fested, evinced.
6. Spread, scattered.
7. Stretched.
8. Cast, thro- wn.
9. Intent upon, engaged in, occupied with, devoted to. E. प्रथा fame, aff. इतच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथित [prathita], p. p.

Increased, extended.

Published, proclaimed, spread, declared; प्रथितयशसां भासकविसोमिल्ल- कविमिआदीनाम् M.1; तेनावतीर्य तुरगात् प्रथितान्वयेन R.

Shown, displayed, manifested, evinced; उवाच प्रथितं वचः Rām.2.2.1.

Famous, celebrated, renowned, well known; यज्जीव्यते क्षणमपि प्रथितं मनुष्यैर्विज्ञानशौर्यविभवार्यंगुणैः समेतम् । तन्नाम जीवितम्... Pt.1.24; Ku.5.7.

Intent upon, engaged in, devoted to.

Spread; stretched.-तः N. of Viṣṇu; अच्युतः प्रथितः प्राणः V. Sah.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथित mfn. spread , extended , increased

प्रथित mfn. divulged , displayed , published , known , celebrated MBh. Ka1v. etc.

प्रथित mfn. cast , thrown W.

प्रथित mfn. intent upon , engaged in ib.

प्रथित m. N. of मनुस्वारोचिषHariv.

प्रथित m. of विष्णुA.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a वानर born of Pulaha. Br. III. 7. १७९.

"https://sa.wiktionary.org/w/index.php?title=प्रथित&oldid=502119" इत्यस्माद् प्रतिप्राप्तम्