प्रथिति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथितिः, स्त्री, (प्रथ् + “पदिप्रथिभ्यां नित् ।” उणां ४ । १८२ । इति तिः । स च नित् ।) ख्यातिः । प्रथधातोर्भावे क्तिप्रत्ययेन निष्पन्ना । इति व्याकरणम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथिति¦ f. (-तिः) Celebrity, notoriety. E. प्रथ् to be famous, ति Una4di aff., and इट् aug. [Page487-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथितिः [prathitiḥ], f. Celebrity, fame.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथिति f. extension of fame , celebrity , notoriety. L.

"https://sa.wiktionary.org/w/index.php?title=प्रथिति&oldid=502120" इत्यस्माद् प्रतिप्राप्तम्