प्रदक्षिणा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदक्षिणा, स्त्री, (प्रगता दक्षिणमिति । “तिष्ठद्गु प्रभृतीनि च । २ । १ । १७ ।” इति समासः ।) प्रदक्षिणम् । यथा, -- अथ प्रदक्षिणा । “ततः प्रदक्षिणां कुर्य्याद्भक्या भगवतो हरेः । नामानि कीर्त्तयन् शक्तौ ताञ्च साष्टाङ्गवन्द- नाम् ॥” प्रदक्षिणासङ्ख्या चोक्ता नारसिंहे । “एकां चण्ड्यां रवेः सप्त तिस्रो दद्याद्विनायके । चतस्रः केशवे दद्यात् शिवे त्वर्द्धप्रदक्षिणाम् ॥” प्रदक्षिणामाहात्म्यं वाराहे । “प्रदक्षिणां ये कुर्व्वन्ति भक्तियुक्तेन चेतसा । न ते यमपुरं यान्ति यान्ति पुण्यकृतां गतिम् ॥ यस्त्रिः प्रदक्षिणं कुर्य्यात् साष्टाङ्गकप्रणामकम् । दशाश्वमेधस्य फलं प्राप्नुयान्नात्र संशयः ॥” स्कान्दे ब्रह्मनारदसंवादे ॥ “विष्णोर्विमानं यः कुर्य्यात् सकृद्भक्त्या प्रदक्षि- णम् । अश्वमेधसहस्रस्य फलमाप्नोति मानवः ॥” तत्रैव चातुर्मास्यमाहात्म्ये । “चतुर्व्वारं भ्रमीभिस्तु जगत् सर्व्वं चराचरम् । क्रान्तं भवति विप्राग्र्य ! तत्तीर्थगमनाधिकम् ॥” तत्रैवान्यत्र । “प्रदक्षिणं तु यः कुर्य्याद्धरिं भक्त्या समन्वितः । हंसयुक्तविमानेन विष्णुलोकं स गच्छति ॥” नारसिंहे । “प्रदक्षिणेन चैकेन देवदेवस्य मन्दिरे । कृतेन यत् फलं नॄणां तच्छृणुष्व नृपात्मज ! । पृथ्वीप्रदक्षिणफलं यत्तत् प्राप्य हरिं व्रजेत् ॥” अन्यत्र च । “एवं कृत्वा तु कृष्णस्य यः कुर्य्याद्द्विप्रदक्षिणम् । सप्तद्वीपवतीपुण्यं लभते तु पदे पदे ॥ पठन्नामसहस्रन्तु नामान्येवाथ केवलम् ॥” भक्तिसुधोदये । “विष्णुं प्रदक्षिणीकुर्व्वन् यस्तत्रावर्त्तते पुनः । तदेवावर्त्तनं तस्य पुनर्नावर्त्तते भवे ॥” बृहन्नारदीये यमभगीरथसंवादे । “प्रदक्षिणत्रयं कुर्य्यात् यो विष्णोर्मनुजेश्वर ! । सर्व्वपापविनिर्मुक्तो देवेन्द्रत्वं समश्नुते ॥” तत्रैव प्रदक्षिणमाहात्म्ये सुधर्म्मोपाख्यानारम्भे । “भक्त्या कुर्व्वन्ति ये विष्णोः प्रदक्षिणचतुष्टयम् । तेऽपि यान्ति परं स्थानं सर्व्वलोकोत्तमोत्तमम् ॥ तत् ख्यातं यत् सुधर्म्मस्य पूर्ब्बस्मिन् गृध्रजन्मनि । कृष्णप्रदक्षिणाभाषान्महासिद्धिरभूदिति ॥” अथ प्रदक्षिणायां निषिद्धं विष्णुस्मृतौ । “एकहस्तप्रणामश्च एका चैव प्रदक्षिणा । अकाले दर्शनं विष्णोर्हन्ति पुण्यं पुराकृतम् ॥” अकाले भोजनादिसमये । किञ्च । “कृष्णस्य पुरतो नैव सूर्य्यस्यैव प्रदक्षिणाम् । कुर्य्याद्भ्रमरिकारूपं वैमुख्यापादनीं प्रभौ ॥” तथा चोक्तम् । “प्रदक्षिणं न कर्त्तव्यं विमुखत्वाच्च कारणम् ॥” इति श्रीहरिभक्तिविलासे ८ विलासः ॥

"https://sa.wiktionary.org/w/index.php?title=प्रदक्षिणा&oldid=502127" इत्यस्माद् प्रतिप्राप्तम्