सामग्री पर जाएँ

प्रदत्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदत्तम्, त्रि, (प्र + दा + क्तः ।) प्रकर्षेण दत्तम् । इति मुग्धबोधव्याकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदत्त¦ त्रि॰ प्र + दा--कर्मणि क्त वा तादेशाभावे दद्भावः। प्रदत्ते प्रकर्षेण दत्ते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदत्त¦ mfn. (-त्तः-त्ता-त्तं) Given, bestowed, conferred. E. प्र before, दत्त given.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदत्त/ प्र-दत्त etc. See. प्र-1. दा.

प्रदत्त/ प्र- mfn. = प्रत्तR. Katha1s. Pan5cat. (634647 -नयनो-त्सवmfn. affording a feast to the eyes i.e. beautiful to behold Katha1s. )

प्रदत्त/ प्र- m. N. of a गन्धर्वR.

"https://sa.wiktionary.org/w/index.php?title=प्रदत्त&oldid=502129" इत्यस्माद् प्रतिप्राप्तम्