प्रदर्श

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदर्श¦ m. (-र्शः)
1. Look, appearance.
2. Direction.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदर्शः [pradarśḥ], 1 Look, appearance.

Direction, order.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदर्श/ प्र-दर्श etc. See. प्र-दृश्.

प्रदर्श/ प्र-दर्श m. look , appearance(See. सु-प्रद्)

प्रदर्श/ प्र-दर्श m. direction , injunction Sus3r.

"https://sa.wiktionary.org/w/index.php?title=प्रदर्श&oldid=502132" इत्यस्माद् प्रतिप्राप्तम्