प्रदर्शक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदर्शक¦ m. (-कः)
1. A teacher, an expounder.
2. A prophet. E. प्र before, दर्शक who shews.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदर्शक [pradarśaka], a.

Showing, manifesting, exhibiting.

Foretelling.

Presenting.

Proclaiming.

Teaching, informing, instructing.

कः A prophet.

A teacher, instructor.

A doctrine, principle, precept.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदर्शक/ प्र- mfn. showing , indicating RPra1t.

प्रदर्शक/ प्र- mfn. proclaiming , foretelling Ma1rkP.

प्रदर्शक/ प्र- mfn. teaching , expounding Cat.

प्रदर्शक/ प्र- m. a teacher MBh.

प्रदर्शक/ प्र- n. (?) a doctrine , principle Kap. Sch. ( v.l. प्र-घट्टक).

"https://sa.wiktionary.org/w/index.php?title=प्रदर्शक&oldid=502133" इत्यस्माद् प्रतिप्राप्तम्