प्रदर्शनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदर्शनम् [pradarśanam], 1 Look, appearance; as in घोरप्रदर्शनः.

Manifesting, displaying, show, exhibition.

Teaching, explaining.

An example.

Prophesying.-ना Indication.

"https://sa.wiktionary.org/w/index.php?title=प्रदर्शनम्&oldid=347260" इत्यस्माद् प्रतिप्राप्तम्