प्रदर्शित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदर्शितः, त्रि, (प्र + दृश् + णिच् + क्तः ।) आलो- कितः । यथा, -- “क्रियावाचित्वमाख्यातुं प्रसिद्धोऽर्थः प्रदर्शितः । प्रयोगतोऽन्ये मन्तव्या अनेकार्था हि धातवः ॥” इति मुग्धबोधटीकायां दुर्गादासः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदर्शित¦ mfn. (-तः-ता-तं)
1. Mentioned, specified.
2. Shewn.
3. Prophesied.
4. Taught. E. प्र before, दृश् to see, and क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदर्शित [pradarśita], p. p.

Shown forth, exhibited, manifested, evinced, displayed.

Made known.

Taught.

Explained, declared.

Foretold.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदर्शित/ प्र- mfn. shown , pointed out , indicated

प्रदर्शित/ प्र- mfn. taught , mentioned , specified Mn. MBh. etc.

प्रदर्शित/ प्र- mfn. prophesied W.

"https://sa.wiktionary.org/w/index.php?title=प्रदर्शित&oldid=502135" इत्यस्माद् प्रतिप्राप्तम्