प्रदान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदानम्, क्ली, (प्र + दा + भावे ल्युट् ।) दानम् । इति शब्दरत्नावली ॥ प्रकृष्टदानञ्च । (यथा, मनौ । ३ । २४० । “होमे प्रदाने भोज्ये च यदेभिरभिवीक्ष्यते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदान¦ न॰ प्र + दा--भावे ल्युट्। प्रकृष्टदाने
“प्रदानं स्वाम्य-कारणम्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदान¦ n. (-नं)
1. Gift, donation.
2. Bestowing, granting.
3. Instructing, teaching.
4. Giving away in marriage.
5. A goad. E. प्र before दा to give, or दो to cut, aff. ल्युट |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदानम् [pradānam], 1 Giving, granting, bestowing, offering; वर˚, अग्नि˚, काष्ठ˚ &c.; प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधिः Bh. 1.63.

Giving away in marriage; वैखानसं किमनया व्रतमा प्रदानाद् व्यापाररोधि मदनस्य निषेवितव्यम् Ś.1.26.

Imparting, instructing; विद्या˚.

A gift, donation, present.

A goad.

An oblation.

Refuting, frustrating (खण्डन); असदेव हि धर्मस्य प्रदानं धर्म आसुरः Mb. 13.45.8 (com.). -Comp. -कृपण a. illiberal; mean or niggardly in making presents. -शूरः a very munificent man, donor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदान/ प्र-दान n. (for 2. See. below) giving , bestowal , presentation ( esp. of an offering in the fire ; also N. of the sacred text recited on this occasion) TS. etc.

प्रदान/ प्र-दान n. a gift , donation Mn. MBh. etc.

प्रदान/ प्र-दान n. giving away in marriage Mn. Ya1jn5. etc.

प्रदान/ प्र-दान n. applying (of a clyster) Sus3r.

प्रदान/ प्र-दान n. turning (the eyes) Kum.

प्रदान/ प्र-दान n. making (an attack) Pan5cat.

प्रदान/ प्र-दान n. uttering (a curse) VP.

प्रदान/ प्र-दान n. granting (a boon) MBh.

प्रदान/ प्र-दान n. teaching , imparting , announcing , declaring Mn. R. Katha1s.

प्रदान/ प्र-दान n. N. of a बोधि-सत्त्वSaddhP.

प्रदान/ प्र-दान n. ( दो)a goad L. (for 1. See. under प्र-1. दा).

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदान न.
(प्र + दा + ल्युट्) जब तक पहले आदेश को वापस लेकर दूसरा आदेश नहीं दिया जाता (उस आहुति को) प्रदान करना, जिसकी आहुति सदैव आहवनीय अगिन् में दी जाती है, आप.श्रौ.सू. 24.1.27।

"https://sa.wiktionary.org/w/index.php?title=प्रदान&oldid=502140" इत्यस्माद् प्रतिप्राप्तम्