प्रदिग्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदिग्धम्, क्ली, (प्र + दिह् + कर्म्मणि क्तः ।) मांसव्यञ्जनभेदः । यथा, शब्दचन्द्रिकायाम् । “मांसं बहुघृतैर्भृष्टं सिक्त्वा चोष्णाम्बुना मुहुः । जीरकाद्यैः समायुक्तं परिशुष्कं तदुच्यते ॥ तदेव घृततक्राढ्यं प्रदिग्धं सत्रिजातकम् ॥” त्रि, प्रलिप्तः ॥ (रूषितः । यथा, रामायणे । ५ । ५ । २८ । “अव्यक्तरेखामिव चन्द्रलेखां पांशुप्रदिग्धामिव हेमरेखाम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदिग्ध¦ स्त्रि॰ प्र + दिह--कर्मणि क्त।

१ लिप्ते

२ भर्जनविशेषयुतेमांसे न॰
“मासं वहवृतैर्भृष्टं सिक्त्वा चोष्णाम्बुना मुहुः। जीरताद्यैः समायुक्तं परिरास्कं तदुच्यत। तदेव घृततक्राढ्यं प्रदिग्धं सत्वियातकस्” शब्दव॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदिग्ध¦ mfn. (-ग्धः-ग्धा-ग्धं) Smeared, anointed. n. (-ग्धं) Fried ment. m. (-ग्धः) A kind of sauce or gravy. E. प्र before, दिग्ध smeared.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदिग्ध [pradigdha], p. p. Besmeared, bedaubed, anointed. -ग्धम् Meat fried in a particular way; (मांस)...... तदेव घृत- तक्राढ्यं प्रदिग्धं सत्रिजातकम् Śabdachandrikā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदिग्ध/ प्र-दिग्ध See. प्र-दिह्.

प्रदिग्ध/ प्र- mfn. smeared over , anointed , stained or covered with( instr. or comp. ) ib. MBh. R. etc.

प्रदिग्ध/ प्र- n. ( scil. मांस)a kind of dish prepared with meat L.

प्रदिग्ध/ प्र- m. a kind of sauce or gravy W.

"https://sa.wiktionary.org/w/index.php?title=प्रदिग्ध&oldid=502149" इत्यस्माद् प्रतिप्राप्तम्