प्रदिश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदिक्, [श्] स्त्री, (प्रगता दिग्भ्यः ।) विदिक् । इति जटाधरः ॥ (यथा, महाभारते । १ । १७४ । ३९ । “ततो विभ्रान्तमनसो जनाःक्षुद्भयपीडिताः । गृहाणि संपरित्यज्य वभ्रमुः प्रदिशो दिशः ॥” प्रकृष्टा दिक् । (यथा, हरिवंशे । १६३ । ८ । “प्रदिशो विदिशश्चैव शरधारासमावृताः । अन्धकारीकृतं व्योम दिनेशो नैव दृश्यते ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदिश्¦ f. (-दिक्) Intermediate point of the compass, or half quarter, as north-east, south-west. &c.
2. Direction, order, command. E. प्र implying division, and दिश् a point or quarter.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदिश् [pradiś], 6 P.

To point out, indicate, show, assign; तस्याधिकारपुरुषैः प्रणतैः प्रदिष्टाम् R.5.63;2.39.

To tell, mention, communicate; दानेषु यत् पुण्यफलं प्रदिष्टम् Bg.8.28; Bk.4.5.

To give, grant, offer, bestow or confer upon; विद्ययोः पथि मुनिप्रदिष्टयोः R.11.9;7.35; निःशब्दो$पि प्रदिशसि जलं याचितश्चातकेभ्यः Me.116; Ms.8.265; प्रदिशन् सर्व- सत्त्वेष्वभीतिम् Nāg.5.24.

To direct, prescribe, ordain.

To signify, declare, make known.

To urge on, incite.

To advise; सायंप्रातश्च विप्राणां प्रदिष्टमभिवादनम् Mb.12.193.19.

प्रदिश् [pradiś], f.

Pointing out.

An order, direction, command.

A direction, quarter.

An intermediate point of the compass; such as नैर्ऋती, आग्नेयी, ऐशानी and वायवी.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदिश्/ प्र- P. A1. -दिशति, ते, to point out , show , indicate , declare , appoint , fix , ordain RV. etc. ; to direct , bid , urge R. ; to assign , apportion , grant Mn. MBh. ( -दिश्यति, i , 6472 ) Ka1v. etc. : Caus. -देशयति, to urge on , incite MBh. R. : Intens. ( pr. p. -देदिशत्) , to animate RV.

प्रदिश्/ प्र-दिश् f. pointing to or out , indication , direction , order , command , dominion RV. AV. VS.

प्रदिश्/ प्र-दिश् f. a direction , quarter , region of the sky ib. MBh. Hariv. ( acc. pl. " in all directions , everywhere " MBh. ; with पित्र्या, " the region of the पितृs " i.e. the south AV. )

प्रदिश्/ प्र-दिश् f. an intermediate point or half-quarter (as northeast) AV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रदिश्&oldid=347513" इत्यस्माद् प्रतिप्राप्तम्