प्रदीप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदीप् [pradīp], 4 Ā. To blaze, flame forth, shine brilliantly. -Caus.

To kindle, inflame.

To excite, rouse, stimulate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदीप्/ प्र- A1. -दीप्यते, to flame forth , blaze , burst into flames S3Br. MBh. Var. : Caus. -दीपयति, to set on fire , light , kindle , inflame Ka1tyS3r. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रदीप्&oldid=347581" इत्यस्माद् प्रतिप्राप्तम्