प्रदीप्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदीप्त¦ mfn. (-प्तः-प्ता-प्तं)
1. Kindled, illuminated.
2. Shining, blazing, burning.
3. Excited, stimulated, (as hunger). E. प्र before, दीप् to inflame, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदीप्त [pradīpta], p. p.

Kindled, lighted, inflamed, illuminated.

Blazing, burning, shining.

Raised, expanded; प्रदीप्तशिरसमाशीविषम् Dk.

Stimulated, excited (hunger &c.); दीर्घकालं प्रदीप्तास्मि पापानां पापकर्मणाम् Mb.3.12.119.-Comp. -प्रज्ञ a. of a bright intellect, sharp.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदीप्त/ प्र- mfn. kindled , inflamed , burning , shining S3Br. etc.

प्रदीप्त/ प्र- mfn. excited , stimulated MBh. Ka1v. etc.

प्रदीप्त/ प्र- mfn. (in augury) clear , shrill ( opp. to पूर्ण) VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=प्रदीप्त&oldid=502154" इत्यस्माद् प्रतिप्राप्तम्