प्रदुष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदुष् [praduṣ], 4 P.

To grow worse, deteriorate.

To be corrupted or spoiled, be vitiated; तदहर्न प्रदुष्येत पूर्वेषां जन्मकारणात् Y.3.19.

To sin, err, commit an offence against, be faithless or unchaste; अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः Bg.1.41; Ms.9.74; यद्यस्य विहितं भोज्यं न तत्तस्य प्रदुष्यति Pt.4.57. -Caus.

(a) To spoil, corrupt, soil, taint. (b) To pollute, contaminate, defile.

To blame, censure, find fault with.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदुष्/ प्र- P. -दुष्यति, to become worse , deteriorate Sus3r. ; to be defiled or polluted , fall (morally) Mn. Ya1jn5. ; to commit an offence against( acc. ) MBh. ; to become faithless , fall off ib. : Caus. -दूषयति, to spoil , deprave , corrupt , pollute , defile MBh. Ka1v. etc. ; to abuse , blame , censure R. ; (with चित्तम्)to be angry DivyA7v.

"https://sa.wiktionary.org/w/index.php?title=प्रदुष्&oldid=347638" इत्यस्माद् प्रतिप्राप्तम्