प्रद्विष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रद्विष्¦ mfn. (-द्विट्) Who hates or dislikes, hostile, inimical. E. प्र before, द्विष् to hate, क्विप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रद्विष् [pradviṣ], 2 U. To hate, dislike.

प्रद्विष् [pradviṣ] प्रद्विषत् [pradviṣat], प्रद्विषत् a.

Hating, disliking.

Hostile or opposed to.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रद्विष्/ प्र- P. A1. -द्वेष्टि, -द्विष्टे, to feel dislike or repugnance for , hate , show one's hatred against( acc. ) MBh. R.

प्रद्विष्/ प्र-द्विष् mfn. ( nom. ट्)disliking , hating Pa1n2. 3-2 , 61 Sch.

"https://sa.wiktionary.org/w/index.php?title=प्रद्विष्&oldid=348115" इत्यस्माद् प्रतिप्राप्तम्