प्रधान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रधानम्, क्ली, (प्रधत्ते सर्व्वमात्मनीति । प्र + धा + युच् ।) प्रकृतिः । (यथा, विष्णुपुराणे । १ । १ । २ । “सदक्षरं ब्रह्म य ईश्वरः पुमान् गुणोर्म्मिसृष्टिस्थितिकालसंलयः । प्रधानबुद्ध्यादिजगत् प्रपञ्चसूः स नोऽस्तु विष्णुर्गतिभूतिमुक्तिदः ॥” महामात्रः । (यथा, मनुः । ७ । २०२ । “प्रमाणानि च कुर्व्वीत तेषां धर्म्म्यान् यथो- दितान् । रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह ॥” प्रधत्तेऽनेनास्मिन् वा । प्र + धा + ल्युट् ।) परमात्मा । बुद्धिः । त्रि, प्रशस्तम् । तत्पर्य्यायः । प्रमुखम् २ प्रवेकम् ३ अनुत्तमम् ४ उत्तमम् ५ मुख्यम् ६ वर्य्यम् ७ वरेण्यम् ८ प्रवर्हम् ९ अनवरार्द्ध्यम् १० परार्द्ध्यम् ११ अग्रम् १२ प्राग्र- हरम् १३ प्रग्र्यम् १४ अग्र्यम् १५ अग्रीयम् १६ अग्रिमम् १७ । इत्यमरः । ३ । १ । ५७ ॥ (यथा, मनुः । ९ । १२१ । “उप्रसर्ज्जनं प्रधानस्य धर्म्मतो नोपपद्यते । पिता प्रधानं प्रजने तस्माद्धर्म्मेण तं भजेत् ॥”

प्रधानः, पुं, (प्रधत्ते इति । प्र + धा + ल्युः ।) महामात्रः । सेनापत्यादिः । महामात्रः प्रधानः स्यादिति पुंस्काण्डे वोपालितः । इत्य- मरटीकायां भरतः ॥ (राजर्षिमेदः । यथा, महाभारते । १२ । २३० । १८१ । “प्रधानो नाम राजा च व्यक्तं ते श्रोत्रमागतः । कुले तस्य समुत्पन्नां सुलभां नाम विद्धि माम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रधान नपुं।

माया

समानार्थक:प्रधान,प्रकृति,कूट

1।4।29।1।4

क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम्. विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः॥

पदार्थ-विभागः : , गुणः, बुद्धिः

प्रधान नपुं।

प्रधानोद्योगस्थाः

समानार्थक:महामात्र,प्रधान

2।8।5।1।2

महामात्राः प्रधानानि पुरोधास्तु पुरोहितः। द्रष्टरि व्यवहाराणां प्राड्विवाकाक्षदर्शकौ॥

स्वामी : मन्त्री

 : मन्त्री, धर्माध्यक्षः, न्यायाधीशः, अधिकारी, सुवर्णाधिकृतः, रूप्याधिकृतः, अन्तःपुराधिकृतः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

प्रधान नपुं।

श्रेष्ठम्

समानार्थक:प्रधान,प्रमुख,प्रवेक,अनुत्तम,उत्तम,मुख्य,वर्य,वरेण्य,प्रवर्ह,अनवरार्ध्य,परार्ध्य,अग्र,प्राग्रहर,प्राग्र्य,अग्र्य,अग्रीय,अग्रिय

3।1।57।1।1

क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः। मुख्यवर्यवरेण्याश्च प्रवर्होऽनवरार्ध्यवत्.।

पदार्थ-विभागः : , द्रव्यम्

प्रधान नपुं।

परमात्मा

समानार्थक:प्रधान

3।3।122।2।1

अकार्यगुह्ये कौपीनं मैथुनं सङ्गतौ रते। प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा

प्रधान नपुं।

बुद्धिः

समानार्थक:बुद्धि,मनीषा,धिषणा,धी,प्रज्ञा,शेमुषी,मति,प्रेक्षा,उपलब्धि,चित्,संविद्,प्रतिपत्,ज्ञप्ति,चेतना,संज्ञा,आत्मन्,प्रधान,प्रज्ञान

3।3।122।2।1

अकार्यगुह्ये कौपीनं मैथुनं सङ्गतौ रते। प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः॥

अवयव : वासना

वैशिष्ट्यवत् : निश्चयः

 : धारणावत्बुद्धिः, तर्कः, निश्चयः, मोक्षोपयोगिबुद्धिः, शिल्पादिविषयकबुद्धिः, मोक्षः, शङ्का, अन्यशुभद्वेषबुद्धिः, वितर्कः

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रधान¦ न॰ प्र + धा--ल्युट्। सांख्यमतसिद्धायाम् सत्त्वरज-स्तमोरूपगुणत्रयात्मिकायां

१ प्रकृतौ प्रकृतिशब्दे दृश्यम्। वत्कार्य्ये

२ कुद्धितत्त्वे

३ परमात्मनि

४ प्रशस्ते

५ सचिवे[Page4470-b+ 38] च।

६ सेनापत्यध्यक्षे पु॰

७ श्रेष्ठे त्रि॰ अमरः
“सेना-ध्यक्षः प्रधानः स्यात्” अस्य पुंस्त्वमिति वोपालितः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रधान¦ n. (-नं)
1. Nature, the natural state of anything, or the cause of the material world.
2. The SUPREME GOD.
3. Intellect, understand- ing.
4. Chief, principal, (in this sense, it is always neuter and confined to the singular number.) mn. (-नः-नं)
1. The first com- panion of a king, his minister, his eunuch or confident, &c. a courtier, a noble,
2. An elephant-driver. f. (-ना) Prevalent, pre- dominant. E. प्र before, धा to have, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रधान [pradhāna], a.

Chief, principal, pre-eminent, main, best, most excellent; as in; प्रधानामात्य, प्रधानपुरुष &c.; रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह Ms.7.23; प्रधानफलं वा आनुषङ्गिकं वा सर्वमेव आधातरि समवेतुमर्हति ŚB. on. MS.6.2.1; 'यस्मिन् कुले यः पुरुषः प्रधानः स सर्वयत्नेन हि रक्षणीयः'.

Principally inherent, prevalent, predominant.

नम् The chief thing or object, most important thing; head, chief; न परिचयो मलिनात्मनां प्रधानम् Śi.7.61; G. L.18; प्रयोगप्रधानं हि नाट्यशास्त्रम् M.1; शमप्रधानेषु तपो- धनेषु Ś.2.7; गुणैश्च तैस्तैर्विनयप्रधानैः R.6.79.

The first evolver, originator, or source of the material world, the primary germ out of which all material appearances are evolved, according to Sāṅkhya philosophy; न पुनरपि प्रधानवादी अशब्दत्वं प्रधानस्या सिद्धमित्याह Ś. B.; see प्रकृति also; प्रधानक्षेत्रज्ञपतिर्गुणेशः Śvet. Up.6.16; एतस्याद्या प्रवृत्तिस्तु प्रधानात् संप्रवर्तते Mb.12.25.25.

The Supreme Spirit.

Intellect, understanding; एको मयेह भगवान् विबुधप्रधानैश्चित्तीकृतः प्रजननाय कथं नु यूयम् Bhāg.4.1.28.

The principal member of a compound.

नः, नम् The principal attendant or companion of a king (his minister or confidant).

A noble, courtier.

An elephant-driver.

The commander-in-chief.

Comp. अङ्गम् the principal branch or part of anything.

the chief member of the body.

the principal or most eminent person in a state. -अमात्यः the prime-minister, premier. -आत्मन् m. an epithet of Viṣṇu. -उत्तम a.

eminent, most illustrious.

warlike, brave. -कर्मन् n.,

कार्यम् the chief business, the principal act; यस्यैव प्रधानकर्मफलं तस्यैवानुषङ्गिकमपि भवितुमर्हति ŚB. on MS.6.2.1.

(Medic.) the principal mode of treatment. -कारणवादः the doctrine that प्रधान is the original cause (according to Sāṅkhyas). -धातुः the chief element of the body; i. e. semen virile.

पुरुषः the principal or most eminent person (in a state &c.) Ms.7.23; Pt.3.138. ˚अतीतः transcending प्रधान and पुरुष (matter and spirit).

an epithet of Śiva. -भाज्a.

most distinguished.

receiving the chief share.-मन्त्रिन् m. the prime-minister. -वादिन् m. one who asserts the Sāṅkhya doctrine (of प्रधान). -वासस् n. a principal garment; (du.) the two chief garments.-वृष्टिः f. a heavy shower of rain. -शिष्ट a. taught or prescribed as of primary importance. -सभिकः the chief of a gambling house.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रधान n. a chief thing or person , the most important or essential part of anything Ka1tyS3r. Mn. MBh. etc.

प्रधान n. ( ibc. )the principal or first , chief , head of

प्रधान n. ([often also ifc. ( f( आ). ) e.g. इन्द्र-प्रधान, (a hymn) having इन्द्रas the chief object or person addressed Nir. ; प्रयोग-प्, (the art of dancing) having practice as its essential part , chiefly practical Ma1lav. ])

प्रधान n. " the Originator " , primary germ , original source of the visible or material universe (in सांख्य= प्रकृतिSee. ) IW. 53 , 1 etc.

प्रधान n. primary or unevolved matter or nature Sarvad.

प्रधान n. supreme or universal soul L.

प्रधान n. intellect , understanding L.

प्रधान n. the first companion or attendant of a king , a courtier , a noble (also m. ) L.

प्रधान n. an elephant-driver (also m. ) L.

प्रधान n. (in gram.) the principal member of a compound ( opp. to उपसर्जनSee. )

प्रधान mf( आ)n. chief , main , principal , most important

प्रधान mf( आ)n. pre-eminent in( instr. )

प्रधान mf( आ)n. better than or superior to( abl. ) MBh. Ka1v. etc.

प्रधान m. N. of an ancient king MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an अनन्त and अव्ययात्म; covers the महत्। Br. II. २१. २८; III. ४३. 4; IV. 4. १२ and २०. [page२-419+ २६]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRADHĀNA : An ancient Rajarṣi. A learned woman named Sulabhā was born in his family and king Janaka conducted scholarly discussions with her. (Śloka 184, Chapter 320, Śānti Parva).


_______________________________
*7th word in right half of page 593 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रधान वि.
(प्र + धा + ल्युट्) मुख्य, प्रमुख (यज्ञ के कृत्य) जिनकी गणना अगिन् के लिए आठ कपालों पर संस्कृत (सेंके गये) एक पुरोडाश, पौर्णमासी के दिन अगनीषोम के लिए ग्यारह कपालों पर संस्कृत पुरोडाश की आहुति के रूप में की गयी है। अन्य कृत्य ‘अङ्ग’, समझे जाते हैं, जैसे प्रयाज और अनुयाज, आप.श्रौ.सू. 24.2.3०-31. अङ्ग (अपने) प्रधान के साथ मिलकर सम्पूर्ण यज्ञ को साकार करता हैं (39)। ऐसी मान्यता है कि प्रधान यागों का अनुष्ठान स्वयं यजमान करता है, प्रधानं स्वामी फलयोगात्, का.श्रौ.सू. 1.7.2०; इसे आवाप के समकक्ष समझा जाता है; अतः ‘आज्यभाग’ एवं ‘स्विष्टकृत्’ के बीच में स्थान ग्रहण करता है, शां.श्रौ.सू. 1.16.3; -याग,श्रौ.प.नि. 31.26०।

"https://sa.wiktionary.org/w/index.php?title=प्रधान&oldid=502188" इत्यस्माद् प्रतिप्राप्तम्