प्रधानता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रधानता¦ f. (-ता) Excellence, superiority, supremacy. E. तल् added to प्रधान; also with त्व, प्रधानत्वं |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रधानता [pradhānatā] त्वम् [tvam], त्वम् = प्राधान्य q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रधानता/ प्रधान--ता f. pre-eminence , excellence , superiority , prevalence R. Hariv. Hit. Veda7ntas.

प्रधानता/ प्रधान--ता f. the being प्रधानSee.

प्रधानता/ प्रधान--ता f. (in MBh. iii , 173 = जगत्-कारणता; See. शरीर-प्).

"https://sa.wiktionary.org/w/index.php?title=प्रधानता&oldid=502190" इत्यस्माद् प्रतिप्राप्तम्