प्रधि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रधिः, पुं, (प्रधीयते अनेनेति । प्र + धा + “उप- सर्गे धोः किः ।” ३ । ३ । ९२ । इति किः ।) नेमिः । इत्यमरः । २ । ८ । ५६ ॥ (यथा, महा- भारते । ५ । ५१ । ५८ । “मन्ये पर्य्यायधर्म्मोऽयं कालस्यात्यन्तगामिनः । चक्रे प्रधिरिवासक्तो नास्य शक्यं पलायितुम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रधि पुं।

चक्रान्तभागः

समानार्थक:नेमि,प्रधि

2।8।56।1।4

चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्. पिण्डिका नाभिरक्षाग्रकीलके तु द्वयोरणिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रधि¦ पु॰ प्रधीयन्ते काष्ठान्यत्र प्र + धा--आधारे कि। चक्राव-यवकाष्ठासञ्जनस्थाने रथनाभौ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रधि¦ m. (-धिः)
1. The periphery of a wheel.
2. A well. E. प्र principal, धा to have, कि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रधिः [pradhiḥ], 1 The periphery of a wheel; चक्रे प्रधिरिवासक्तः Mb.5.51.58; Śi.15.79; मुहुर्युधि क्षतसुरशत्रुशोणितप्लुतप्रधिं रथमधिरोहति स्म सः Śi.17.27.

A well.

Orb, disc.

A segment. ˚अनीकम् centre of a segment; a well.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रधि/ प्र-धि m. the felly of a wheel (also pl. ) RV. etc.

प्रधि/ प्र-धि m. orb , disc (of the moon) RV. x , 138 , 6

प्रधि/ प्र-धि m. a segment S3ulbas.

प्रधि/ प्र-धि m. a well L.

प्रधि/ प्र-धि See. above.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रधि पु.
(प्र + धा + कि, उपसर्गे घोः किः, पा. 3.3.92) (एक आयत) जिसमें पक्षों में एक के रूप में गोलाकार मोड़ होता है (जब दिये गये वृत्त में सबसे बृहत् वर्ग बैठा दिया जाता है, तो वृत्त के शेष भाग ‘प्रधि’ कहलाते हैं), बौ.शु.सू. 2.71; गाड़ी के पहिए की बारी (घेरा); सामने सवन- फलकों की आकृति, आप.श्रौ.सू. 11.13.1; ‘रथचक्रचिति’ नाम वाली चिति का भी आकार, बौ.श्रौ.सू. 3०.16 = प्रधी।

"https://sa.wiktionary.org/w/index.php?title=प्रधि&oldid=502200" इत्यस्माद् प्रतिप्राप्तम्