प्रध्वंस
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रध्वंस¦ पु॰ प्र + ध्वन्स--भावे घञ्।
१ नाशे सांख्यमते
२ अतीतावस्थायाञ्च।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रध्वंस¦ m. (-सः) Destruction, loss. E. प्र entirely, ध्वंस loss.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रध्वंसः [pradhvaṃsḥ], Utter destruction, annihilation. -Comp. -अभावः 'non-existence caused by destruction', one of the four kinds of अभाव or non-existence, in which the non-existence of a thing is caused by destruction, as of an effect subsequently to its production.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रध्वंस/ प्र- m. utter destruction , annihilation , perishing , disappearance Var. Bhartr2.
प्रध्वंस/ प्र- m. = ध्वंसा-भाव(below) Sarvad.