सामग्री पर जाएँ

प्रध्वंस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रध्वंस¦ पु॰ प्र + ध्वन्स--भावे घञ्।

१ नाशे सांख्यमते

२ अतीतावस्थायाञ्च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रध्वंस¦ m. (-सः) Destruction, loss. E. प्र entirely, ध्वंस loss.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रध्वंसः [pradhvaṃsḥ], Utter destruction, annihilation. -Comp. -अभावः 'non-existence caused by destruction', one of the four kinds of अभाव or non-existence, in which the non-existence of a thing is caused by destruction, as of an effect subsequently to its production.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रध्वंस/ प्र- m. utter destruction , annihilation , perishing , disappearance Var. Bhartr2.

प्रध्वंस/ प्र- m. = ध्वंसा-भाव(below) Sarvad.

"https://sa.wiktionary.org/w/index.php?title=प्रध्वंस&oldid=502210" इत्यस्माद् प्रतिप्राप्तम्