प्रनृत्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रनृत्त¦ f. (-त्ता) Dancing. n. (-त्तं) A dance.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रनृत्त [pranṛtta], a. Dancing. -त्तम् A dance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रनृत्त/ प्र- mfn. one who has begun to -ddance , dancing MBh. R. Katha1s.

प्रनृत्त/ प्र- n. a dance Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=प्रनृत्त&oldid=502220" इत्यस्माद् प्रतिप्राप्तम्