प्रपञ्च

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपञ्चः, पुं, (प्रपञ्च्यते इति । प्र + पचि व्यक्तीकरणे + घञ् ।) विपर्य्यासः । विस्तरः । इत्यमरः ॥ “विपर्य्यासो वैपरीत्यं भ्रमो वा मायेति स्वामी ॥” इति भरतः ॥ सञ्चयः । प्रतारणम् । इति मेदिनी । चे, १५ ॥ संसारः । यथा, -- “पादुकापञ्चकस्तोत्रं पञ्चवक्त्राद्विनिर्गतम् । षडाम्नायफलोपेतं प्रपञ्चे चातिदुर्लभम् ॥” इति गुरुपादुकास्तोत्रम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपञ्च पुं।

व्यतिक्रमः

समानार्थक:व्यत्यास,विपर्यास,व्यत्यय,विपर्यय,प्रपञ्च

3।3।28।2।1

त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः। विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः॥

पदार्थ-विभागः : , क्रिया

प्रपञ्च पुं।

विस्तरः

समानार्थक:प्रपञ्च,ऊररी,ऊरी,उररी

3।3।28।2।1

त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः। विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपञ्च¦ पु॰ प्र + पचि--आधारे घञ्।

१ विस्तारे

२ वैपरीत्ये

३ प-तारणे। कर्त्तरि पचा॰ अच्।

४ स सारे च अमरः। तत्रवैपरीत्यं भ्रमो भाया वेति स्वामी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपञ्च¦ m. (-ञ्चः)
1. Reverse, opposition, reversion or inversion.
2. Extent, expanse.
3. Heap, abundance, quantity.
4. Delusion, deceit, trick or fraud.
5. Joke, jest.
6. Prolixity, copiousness, in style or com- position.
7. Error, illusion,
8. The world, considered as the expansion of the primary germ and as the scene of manifold action.
9. Elucidation, explanation.
10. Phenomenon, appearance. E. प्र before, षचि to spread, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपञ्चः [prapañcḥ], 1 Display, manifestation; रागप्रायः प्रपञ्चः K.151.

Development, expansion, extension; भरतज्ञकविप्रणीत- काव्यग्रथिताङ्का इव नाटकप्रपञ्चाः Śi.2.44.

Amplification, expatiation, explanation, elucidation.

Prolixity, diffuseness, copiousness; अलं प्रपञ्चेन.

Manifoldness, diversity.

Heap, abundance, quantity.

An appearance, phenomenon.

Illusion, fraud.

The visible world or universe, which is illusory and the scene of manifold action.

Reciprocal false praise.

Opposition, inversion.

Analysis.

(In dram.) Ludicrous dialogue.

(In gram.) The repetition of an obscure rule in a clearer form. -Comp. -चतुर a. skilful in assuming different forms; Amaru.-बुद्धि a. cunning, deceitful. -वचनम् a prolix discourse, diffuse talk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपञ्च/ प्र-पञ्च m. (1. पच्, or पञ्च्)expansion , development , manifestation Ma1n2d2Up. Ka1v. Katha1s.

प्रपञ्च/ प्र-पञ्च m. manifoldness , diversity Ka1v. S3am2k. Pan5cat.

प्रपञ्च/ प्र-पञ्च m. amplification , prolixity , diffuseness , copiousness (in style ; 635048 चेनind. and 635048.1 च-तस्ind. diffusely , in detail) Hariv. Hit.

प्रपञ्च/ प्र-पञ्च m. manifestation of or form of( gen. ) Hit. Bha1sha1p.

प्रपञ्च/ प्र-पञ्च m. appearance , phenomenon Vcar.

प्रपञ्च/ प्र-पञ्च m. (in phil. ) the expansion of the universe , the visible world Up. Kap. Sarvad.

प्रपञ्च/ प्र-पञ्च m. (in rhet. )mutual false praise Prata1p.

प्रपञ्च/ प्र-पञ्च m. (in dram. ) ludicrous dialogue Sa1h.

प्रपञ्च/ प्र-पञ्च m. (in gram.) the repetition of an obscure rule in a clearer form Pa1n2. Sch.

प्रपञ्च/ प्र-पञ्च m. (said to be encl. after a finite verb g. गोत्रा-दि)

प्रपञ्च/ प्र-पञ्च m. deceit , trick , fraud , error L.

प्रपञ्च/ प्र-पञ्च m. opposition , reversion L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRAPAÑCA : See under Sṛṣṭi.


_______________________________
*7th word in left half of page 603 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रपञ्च&oldid=502224" इत्यस्माद् प्रतिप्राप्तम्