सामग्री पर जाएँ

प्रपा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपा, स्त्री, (प्रकर्षेण पिबन्त्यस्यामिति । प्र + पा + “आतश्चोपसर्गे ।” ३ । ३ । १०६ । इत्यङ् । घञर्थे को वा ।) पानीयशालिका । इत्यमरः । २ । २ । ७ ॥ (यथा, मनुः । ८ । ३१९ । “यस्तु रज्वुं घटं कूपाद्धरेद्भिन्द्याच्च यः प्रपाम् । स दण्डं प्राप्नुयान्माषं तञ्च तस्मिन् समाहरेत् ॥”) यज्ञशाला । यथा, रामायणे । १ । ७३ । २० । “विश्वामित्रं पुरस्कृत्य शतानन्दञ्च धार्म्मिकम् । प्रपामध्ये तु विधिवद्वेदिं कृत्वा महातपाः ॥” “प्रपामध्ये यज्ञशालामध्ये इति कतकः ॥” इति तट्टीकायां रामानुजः ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपा स्त्री।

जलशाला

समानार्थक:प्रपा,पानीयशालिका

2।2।7।2।3

चैत्यमायतनं तुल्ये वाजिशाला तु मन्दुरा। आवेशनं शिल्पिशाला प्रपा पानीयशालिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपा¦ स्त्री प्रपीयतेऽस्यां प्र + पा--घञ्र्थे क। पानीयशाला-याम्। पानीयशालिकाशब्दे

४३

०६ पृ॰ दृश्यम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपा¦ f. (-पा)
1. A place where water is distributed.
2. A supply of water,
3. A Plan for watering cattle.
4. A well, a cistern. E. प्र before, पा to drink, affs. अङ् and टाप् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपा [prapā], 1 A place where water is distributed to travellers; भूतानामिह संवासः प्रपायामिव सुव्रते Bhāg.7.2.21; व्याख्यास्थानान्यमलसलिला यस्य कूपाः प्रपाश्च Vikr.18.78.

A well, cistern; यस्तु रज्जुं घटं कूपाद्धरेद्भिद्याच्च यः प्रपाम् Ms.8.319.

A place for watering cattle.

A supply of water.

A draught. -Comp. -पालिका a woman who distributes water to travellers; भूपेषु कूपेष्विव रिक्तभावं कृत्वा प्रपापालिकयैव यस्य Vikr.1.89;13.1. -वनम् a cool grove.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपा/ प्र- P. -पिबति, ( ind.p. -पायPa1n2. 6-4 , 69 ) , to begin to drink , drink RV. etc. ; to imbibe( चक्षुषा, with the eye i.e. feast the eyes upon) MBh.

प्रपा/ प्र-पा f. a place for supplying water , a place for watering cattle or a shed on the road-side containing a reservoir of water for travellers , fountain , cistern , well AV. etc. (See. Pa1n2. 3-3 , 58 Va1rtt. 4 Pat. )

प्रपा/ प्र-पा f. a supply of water , affluent (of a tank etc. ) L.

प्रपा/ प्र- P. -पाति, to protect , defend from( abl. ) BhP.

"https://sa.wiktionary.org/w/index.php?title=प्रपा&oldid=502244" इत्यस्माद् प्रतिप्राप्तम्