प्रपा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपा, स्त्री, (प्रकर्षेण पिबन्त्यस्यामिति । प्र + पा + “आतश्चोपसर्गे ।” ३ । ३ । १०६ । इत्यङ् । घञर्थे को वा ।) पानीयशालिका । इत्यमरः । २ । २ । ७ ॥ (यथा, मनुः । ८ । ३१९ । “यस्तु रज्वुं घटं कूपाद्धरेद्भिन्द्याच्च यः प्रपाम् । स दण्डं प्राप्नुयान्माषं तञ्च तस्मिन् समाहरेत् ॥”) यज्ञशाला । यथा, रामायणे । १ । ७३ । २० । “विश्वामित्रं पुरस्कृत्य शतानन्दञ्च धार्म्मिकम् । प्रपामध्ये तु विधिवद्वेदिं कृत्वा महातपाः ॥” “प्रपामध्ये यज्ञशालामध्ये इति कतकः ॥” इति तट्टीकायां रामानुजः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपा स्त्री।

जलशाला

समानार्थक:प्रपा,पानीयशालिका

2।2।7।2।3

चैत्यमायतनं तुल्ये वाजिशाला तु मन्दुरा। आवेशनं शिल्पिशाला प्रपा पानीयशालिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपा¦ स्त्री प्रपीयतेऽस्यां प्र + पा--घञ्र्थे क। पानीयशाला-याम्। पानीयशालिकाशब्दे

४३

०६ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपा¦ f. (-पा)
1. A place where water is distributed.
2. A supply of water,
3. A Plan for watering cattle.
4. A well, a cistern. E. प्र before, पा to drink, affs. अङ् and टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपा [prapā], 1 A place where water is distributed to travellers; भूतानामिह संवासः प्रपायामिव सुव्रते Bhāg.7.2.21; व्याख्यास्थानान्यमलसलिला यस्य कूपाः प्रपाश्च Vikr.18.78.

A well, cistern; यस्तु रज्जुं घटं कूपाद्धरेद्भिद्याच्च यः प्रपाम् Ms.8.319.

A place for watering cattle.

A supply of water.

A draught. -Comp. -पालिका a woman who distributes water to travellers; भूपेषु कूपेष्विव रिक्तभावं कृत्वा प्रपापालिकयैव यस्य Vikr.1.89;13.1. -वनम् a cool grove.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपा/ प्र- P. -पिबति, ( ind.p. -पायPa1n2. 6-4 , 69 ) , to begin to drink , drink RV. etc. ; to imbibe( चक्षुषा, with the eye i.e. feast the eyes upon) MBh.

प्रपा/ प्र-पा f. a place for supplying water , a place for watering cattle or a shed on the road-side containing a reservoir of water for travellers , fountain , cistern , well AV. etc. (See. Pa1n2. 3-3 , 58 Va1rtt. 4 Pat. )

प्रपा/ प्र-पा f. a supply of water , affluent (of a tank etc. ) L.

प्रपा/ प्र- P. -पाति, to protect , defend from( abl. ) BhP.

"https://sa.wiktionary.org/w/index.php?title=प्रपा&oldid=502244" इत्यस्माद् प्रतिप्राप्तम्