प्रपाठक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपाठक¦ पु॰ प्रकृष्टः पाठोऽत्र कप्।

१ वेदस्याध्यायांशभेदे

२ श्रौ-तग्रन्थांशभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपाठक¦ m. (-कः) A chapter or subdivision of a book.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपाठकः [prapāṭhakḥ], 1 A lesson, lecture.

A chapter or subdivision of a work.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपाठक/ प्र- m. a lecture( i.e. chapter or subdivision of a book) TS. Br. etc.

प्रपाठक/ प्र-पाठक See. प्र-पठ्.

"https://sa.wiktionary.org/w/index.php?title=प्रपाठक&oldid=502246" इत्यस्माद् प्रतिप्राप्तम्