प्रपात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपातः, पुं, (प्रपतत्यस्मादिति । प्र + पत् + “अक- र्त्तरि च कारके संज्ञायाम् ।” ३ । ३ । १९ । इति घञ् ।) निरवलम्बनपर्व्वतादिपार्श्वम् । आरडि इति ख्यातम् । यस्मात् पतने अव- स्थानक्रियाविशेषो नास्ति । तत्पर्य्यायः । अतटः २ भृगुः ३ । इत्यमरः । २ । ३ । ४ ॥ (यथा, देवीभागवते । ४ । ७ । ४९ । “मधु पश्यति मूढात्मा प्रपातं नैव पश्यति । करोति निन्दितं कर्म्म नरकात् न बिभेति च ॥”) निर्झरः । इति मेदिनी । ते, १२७ ॥ (भावे घञ् ।) अभ्यवस्कन्दः । कूलम् । इति हेम- चन्द्रः ॥ (उड्डीनगतिविशेषः । यथा, पञ्च- तन्त्रे । २ । ५७ । “अहं सम्पातादिकानष्टा- वुड्डीनगतिविशेषान् वेद्मि । उक्तञ्च । सम्पातञ्च प्रपातञ्च महापातं निपातनम् । चक्रं तिर्य्यक् तथा चोर्द्ध्वमष्टमं लघुसंज्ञकम् ॥” प्रपातनम् । यथा, सुश्रुते चिकित्सितस्थाने । ४० अध्याये । “तत्तु नस्यं देयं वाताभिभूते शिरसि दन्तकेश- श्मश्रुप्रपातदारुणकर्णशूलकर्णक्ष्वेडतिमिरस्वरो- पघातनासारोगस्य शोषापबाहुकाकालज- वलीपलितप्रादुर्भावदारुणप्रवाधेषु इति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपात पुं।

पर्वतात्पतनस्थानम्

समानार्थक:प्रपात,अतट,भृगु

2।3।4।2।4

पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत्. कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपात¦ पु॰ प्रपतत्यस्मात् पत--अपा॰ घञ्।

१ तटरहिते

२ निर-वलम्बे

३ पर्वतस्थानभेदे अमरः।

४ निर्झरे

५ कूले च मेदि॰यस्मात् पतने अवस्थानाय क्रियाभेदो न भवति

६ तादृशेस्थाने। भावे घञ्।

७ अवस्कन्दे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपात¦ m. (-तः)
1. A cliff, a precipice.
2. A cascade or water fall.
3. A bank, a shore.
4. Facing an enemy.
5. Going away, departure.
6. Falling down, a fall.
7. A sudden attack.
8. Throwing oneself down from a rock.
9. Emission, discharge. E. प्र before, पत् to des- cend, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपातः [prapātḥ], 1 Going forth or away, departure.

Falling down or into, a fall; मनोरथानामतटप्रप्रातः Ś.6.1; Ku.6.57.

A sudden attack.

A cascade, waterfall, the place over which water falls down; गङ्गा- प्रपातान्तनिरूढशष्पं गौरीगुरोर्गह्वरमाविवेश R.2.26.

A bank, shore.

A precipice, steep rock; प्राप्ताः प्रपातनिकटं सङ्कटेन महीयसा Parṇāl.3.3.

Falling out or loss, as in केशप्रपात.

Emission, discharge, efflux, as in वीर्यप्रपात.

Throwing oneself down from a rock.

A particular mode of flight. -Comp. -अम्बु n. water falling from a rock.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपात/ प्र-पात m. a partic. mode of flying Pan5cat.

प्रपात/ प्र-पात m. springing forth Var.

प्रपात/ प्र-पात m. an attack L.

प्रपात/ प्र-पात m. starting off , setting out , departure Katha1s.

प्रपात/ प्र-पात m. falling down , falling from( abl. or comp. )or into( loc. or comp. ) MBh. Ka1v. etc.

प्रपात/ प्र-पात m. falling out (of teeth , hair etc. ) Sus3r.

प्रपात/ प्र-पात m. discharge , emission , flow (of semen) VP.

प्रपात/ प्र-पात m. letting fall (a glance on anything) Kum.

प्रपात/ प्र-पात m. a steep rock , cliff , precipice MBh. Hariv. etc.

प्रपात/ प्र-पात m. a steep bank or shore L.

प्रपात/ प्र-पात m. a cascade , waterfall L.

प्रपात/ प्र-पात etc. See. प्र-पत्.

"https://sa.wiktionary.org/w/index.php?title=प्रपात&oldid=502249" इत्यस्माद् प्रतिप्राप्तम्