सामग्री पर जाएँ

प्रपितामही

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपितामही, स्त्री, (प्रपितामह + स्त्रियां ङीष् ।) प्रपितामहपत्नी । यथा, -- “स्वेन भर्त्रा सह श्राद्धं माता भुङ्क्ते स्वधामयम् । पितामही च स्वेनैव स्वेनैव प्रपितामही ॥” इति दायभागः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपितामही/ प्र-पितामही f. a paternal great-grandmother ib.

"https://sa.wiktionary.org/w/index.php?title=प्रपितामही&oldid=502259" इत्यस्माद् प्रतिप्राप्तम्