प्रपौण्डरीक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपौण्डरीकम्, क्ली, (पुण्डरीक + स्वार्थे अण् । प्रकृष्टं पौण्डरीकस्येव पुष्पं यस्य ।) हस्तिनां मनुष्याणाञ्च चक्षुष्यः क्षुद्रविटपः । शालपर्णीपत्रतुल्यपत्रः । पुण्डरिया ख्यातः । इत्यमरभरतौ ॥ तत्पर्य्यायः । चक्षुष्यम् २ शीतम् ३ श्रीपुष्पम् ४ पुण्डरी ५ । इति रत्नमाला ॥ पुण्डर्य्यम् ६ पुण्डरीयकम् ७ पौण्डरीयम् ८ सुपुष्पम् ९ सानुजम् १० अनु- जम् ११ ॥ (यथा, सुश्रुते सूत्रस्थाने १६ अध्याये । “प्रपौण्डरीकं मधुकं समङ्गां धवमेव च । तैलमेभिश्च सम्पक्वं शृणु कण्डूमतः क्रियाम् ॥” अस्य गुणाः । चक्षुर्हितत्त्वम् । मधुरत्वम् । तिक्तत्वम् । शीतलत्वम् । पित्तरक्तव्रणज्वर- दाहतृषानाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “पौण्डर्य्यं मधुरं तिक्तं कषायं शुक्रलं हिमम् । चक्षुष्यं मधुरं पाके वर्ण्यं पित्तकफास्रनुत् ॥” इति भावप्रकाशः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपौण्डरीक नपुं।

पौण्डर्यम्

समानार्थक:प्रपौण्डरीक,पौण्डर्य

2।4।127।2।1

झटामलाज्झटा ताली शिवा तामलकीति च। प्रपौण्डरीकं पौण्डर्यमथ तुन्नः कुबेरकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपौण्डरीक¦ पु॰ पुण्डरीक + स्वार्थेऽण् प्रकृष्टं तदिव पुष्पंयस्य। गजमनुष्याणां चक्षुर्हितकारके शालपर्णीतुल्य-पत्रके क्षुपभेदे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपौण्डरीक¦ m. (-कः) A small herbaceous plant, used in medicine as a perfume, commonly Punderya; in medicine it forms the basis of applications to ulcers, and bad eyes. E. प्र excellent, पुण्डरीक the same, and अण् pleonastic aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपौण्डरीकः [prapauṇḍarīkḥ], A kind of shrub (पौण्डर्य); प्रपौण्डरीकमधुक- पिप्पलीचन्दनोत्पलैः ...... Chakrapāṇidatta.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपौण्डरीक/ प्र-पौण्डरीक n. the root of Nymphaea Lotus Car. ( v.l. प्रपुण्ड्)

प्रपौण्डरीक/ प्र-पौण्डरीक n. Hibiscus Mutabilis Sus3r.

"https://sa.wiktionary.org/w/index.php?title=प्रपौण्डरीक&oldid=502272" इत्यस्माद् प्रतिप्राप्तम्