प्रफुल्ल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रफुल्लः, त्रि, (फलतीति । ञि फलाविसरणे + क्तः । “आदितश्चेति ।” ७ । २ । १६ । इति इड- भावः । “तिच ।” ७ । ४ । ८९ । इति उत् । “अनुपसर्गात् फुल्लक्षीवेति ।” ८ । २ । ५५ । इति निष्ठातस्य लः । ततः प्रादिसमासः । यद्बा, प्रफुल्लतीति । प्र + फुल्ल विकसने + अच् ।) विकाशयुक्तः । तत्पर्य्यायः । उत्फुल्लः २ संफुल्लः ३ व्याकोषः ४ विकचः ५ स्फुटः ६ फुल्लः ७ विक- सितः ८ । इत्यमरः । २ । ४ । ७ ॥ प्रबुद्धः ९ जृम्भः १० स्मितः ११ उन्मिषितः १२ दलितः १३ स्फुटितः १४ उच्छ्वसितः १५ विजृम्भितः १६ स्मेरः १७ विनिद्रः १८ उन्निद्रः १९ विमुद्रः २० हसितः २१ । इति हेमचन्द्रः ॥ (यथा, रघौ । २ । २९ । “स पाटलायां गवि तस्थिवांसं धनुर्धरः केशरिणं ददर्श अधित्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रफुल्ल वि।

प्रफुल्लितवृक्षः

समानार्थक:प्रफुल्ल,उत्फुल्ल,सम्फुल्ल,व्याकोश,विकच,स्फुट,फुल्ल,विकसित

2।4।7।2।1

वन्ध्योऽफलोऽवकेशी च फलवान्फलिनः फली। प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रफुल्ल¦ mfn. (-ल्लः-ल्ला-ल्लं)
1. Blown, as flower.
2. Smiling.
3. Shining.
4. Glad, pleased. E. प्र before, फुल्ल flowered.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रफुल्ल [praphulla], p. p.

Full-blown, blossoming, blooming; न हि प्रफुल्लं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्पदाली R.6.69;2. 29; Ku.3.45;7.11.

Expanded or dilated like a full-blown flower (as eyes).

Smiling.

Shining.

Gay, cheerful, pleased. -Comp. -नयन, -नेत्र, -लोचनa. with eyes expanded with joy. -वदन a. having a beaming or cheerful countenance, looking cheerful.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रफुल्ल mfn. (See. फुल्ल्. फल्)blooming forth , blooming , blown MBh. Ka1v. etc.

प्रफुल्ल mfn. covered with blossoms or flowers R. Hariv.

प्रफुल्ल mfn. expanded , opened wide (like a full-blown flower) , shining , smiling , cheerful , pleased(See. comp. )

"https://sa.wiktionary.org/w/index.php?title=प्रफुल्ल&oldid=502278" इत्यस्माद् प्रतिप्राप्तम्