प्रबन्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबन्धः, पुं, (प्रबध्यते इति । प्र + बन्ध + घञ् ।) सन्दर्भः । इति त्रिकाण्डशेषः ॥ (प्र + बन्ध + भावे घञ् ।) काव्यादिग्रथनम् । यथा, -- “प्रबन्धोऽयं बन्धोरखिलजगतान्तस्य सरसाम् ॥” इति हंसदूतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबन्ध¦ पु॰ प्र + बन्ध--भावे घञ।

१ सन्दर्भे ग्रन्थादेः

२ रचने च त्रिका॰। [Page4472-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबन्ध¦ m. (-न्धः)
1. Continuous application or action, continuance, unin- terruptedness.
2. A connected discussion.
3. A tie, a bond.
4. A literary composition, particularly a poetical one. E. प्र before, बधि to bind, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबन्धः [prabandhḥ], 1 A bond, tie.

Uninterruptedness, continuance, continuity, uninterrupted series or succession; विच्छेदमाप भुवि यस्तु कथाप्रबन्धः K.239; क्रियाप्रबन्धादयमध्वराणाम् R.6.23;3.58; Māl.6.3.

A continued or connected narrative or discourse; अनुज्झितार्थसंबन्धः प्रबन्धो दुरुदाहरः Śi.2.73.

Any literary work or composition; प्रथित- यशसां भासकविसौमिल्लकविमिश्रादीनां प्रबन्धानतिक्रम्य M.1; प्रत्यक्षर- श्लेषमयप्रबन्ध &c. Vās.

Arrangement, plan, scheme; as in कपटप्रबन्धः

A commentary. -Comp. -अर्थः the subject-matter of a composition or treatise. -कल्पना a feigned story, a work of imagination founded on a substratum of fact; प्रबन्धकल्पनां स्तोकसत्यां प्राज्ञाः कथां विदुः-वर्षः continuous or incessant rain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबन्ध/ प्र- m. a connection , band , tie( गर्भ-नाडी-प्रब्, the umbilical cord) Sus3r.

प्रबन्ध/ प्र- m. an uninterrupted connection , continuous series , uninterruptedness , continuance Hariv. Ka1v. etc.

प्रबन्ध/ प्र- m. a composition , ( esp. ) any literary production Ka1v. Ra1jat. Prata1p.

प्रबन्ध/ प्र- m. a commentary Naish. Sch.

"https://sa.wiktionary.org/w/index.php?title=प्रबन्ध&oldid=502280" इत्यस्माद् प्रतिप्राप्तम्