प्रबुद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबुद्धः, त्रि, (प्र + बुध + क्तः ।) पण्डितः । प्रफुल्लः । इति हेमचन्द्रः ॥ (यथा, रघुः । १० । ९ । “प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकम् । दिवसं शारदमिव प्रारम्भसुखदर्शनम् ॥”) जागरितः । यथा, भट्टिः । ४ । १४ । “प्रातस्तरां पतत्रिभ्यः प्रबुद्धः प्रणमन्रविम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबुद्ध¦ त्रि॰ प्र + बुध--कर्त्तरि क्त।

१ प्रयोधयुते

२ पशि त

३ प्र-फुल्ले पुष्पादौ च हेमच॰।

४ जागरिते स्वापरहिते

५ भागवतधर्मप्रधाने ऋषभदेवपुत्रभेदे पु॰ भाग॰

५ ।

४ ।

११

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबुद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Wise, learned.
2. Blown, expanded.
3. Wake- ned, awake, roused.
4. Beginning to take effect. E. प्र before, बुध् to be wise, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबुद्ध [prabuddha], p. p.

Awakened, roused; तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः Rāma-rakṣā.15.

Wise, learned, clever; Pt.1.

Knowing, conversant with.

Fullblown, expanded; पुष्पैः समं निपतिता रजनीप्रबुद्धैः Ve.2.7.

Beginning to work or take effect (as a charm).

Enlivened, lively.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबुद्ध/ प्र- mfn. awakened , awake , roused , expanded , developed , opened , blown Up. MBh. etc.

प्रबुद्ध/ प्र- mfn. come forth , appeared Vcar.

प्रबुद्ध/ प्र- mfn. (anything) that has begun to take effect (as a spell) Cat.

प्रबुद्ध/ प्र- mfn. known , understood , recognised Kap.

प्रबुद्ध/ प्र- mfn. enlightened , clear-sighted , clever , wise Katha1s. Hcar.

प्रबुद्ध/ प्र- m. N. of a teacher BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of ऋषभ; a भागवत; advised Nimi how to get rid of the माया by means of going to a गुरु and following the path of devotion to Hari. भा. V. 4. ११; XI. 2. २१; 3. १८-33. [page२-420+ ३१]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRABUDDHA : A king born of the line of Priyavrata, son of Manu. (4th Skandha, Bhāgavata).


_______________________________
*2nd word in left half of page 593 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रबुद्ध&oldid=502297" इत्यस्माद् प्रतिप्राप्तम्