प्रबोधक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबोधकः [prabōdhakḥ], A minstrel whose duty it is to wake the king, bard.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबोधक/ प्र- mfn. awakening , causing to open or blossom Subh.

प्रबोधक/ प्र- m. a minstrel whose duty is to wake the king L.

प्रबोधक/ प्र- m. ( ifc. )= बोध, understanding , intelligence( e.g. 635366 सुख-प्रबोधकf. इका, of easy intelligence i.e. easily intelligible Cat. )

"https://sa.wiktionary.org/w/index.php?title=प्रबोधक&oldid=502301" इत्यस्माद् प्रतिप्राप्तम्