प्रबोधन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबोधनम्, क्ली, (प्र + बुध् + ल्युट् ।) न्यूनपूर्ब्ब- गन्धस्य चन्दनादेः प्रयत्नविशेषेण पुनः पूर्ब्ब- सौगन्ध्योत्पादनम् । तत्पर्य्यायः । अनुबोधः २ । इत्यमरभरतौ । बोधजननञ्च ॥ (जागरणम् । यथा, हरिवंशे । १७७ । ७१ । “ततस्तूर्य्यनिनादैश्च शङ्खानाञ्च महास्वनैः । प्रबोधनं महाबाहोः कृष्णस्याक्रियतालये ॥” विकाशः । यथा, पञ्चतन्त्रे कथामुखे । “तदेतेषां बुद्धिप्रबोधनं यथा भवति तथा केनाप्युपायेनानुष्ठीयतामिति ॥” तथा च ऋतु- संहार । ५ । १० । “सुगन्धिनिःश्वासविकम्पितोत्पलं मनोहरं कामरतिप्रबोधनम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबोधन नपुं।

गतगन्धस्य_प्रयत्नेनोद्बोधनम्

समानार्थक:प्रबोधन,अनुबोध

2।6।122।1।5

स्नानं चर्चा तु चार्चिक्यं स्थासकोऽथ प्रबोधनम्. अनुबोधः पत्रलेखा पत्राङ्गुलिरिमे समे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबोधन¦ न॰ प्र + बुध--भावे ल्युट्।

१ यथार्षज्ञाने

२ निद्धा-[Page4473-a+ 38] पगमे। प्र + बुध--णिच्--भावे ल्युट्।

३ प्रकृष्टवोधने

४ उद्दीपने

५ पूर्वगन्धस्य न्यूनतायां पुनः सौगन्ध्योत्पादनायव्यापारभेदे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबोधन¦ n. (-नं)
1. Awaking, arousing, exciting, reviving.
2. Instruc- tion.
3. Knowledge, wisdom.
4. Reviving the fragrance of a per- fume, which had lost its scent. f. (-नी) The lunation on which VISHN4U is supposed to wake from his sleep, the eleventh of the light half of Ka4rtika; also प्रबोधिनी। E. प्र before, बुध् to know or understand, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबोधन [prabōdhana], a. (-नी f.) Awakening, rousing.

नम् Waking.

Awakening, rousing.

Regaining one's consciousness; recovery of senses; प्रथमप्रमूढजनकप्रवोधनात् U.6.41.

Knowledge, wisdom.

Instructing, advising.

Reviving the scent of a perfume.

Refinement, enlightenment; Pt.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबोधन/ प्र- mfn. awaking , arousing , R2it. Pan5cat.

प्रबोधन/ प्र- m. N. of a बुद्धBuddh.

प्रबोधन/ प्र- m. Alhagi Maurorum L.

प्रबोधन/ प्र- n. waking , awaking MBh. Ka1v. etc.

प्रबोधन/ प्र- n. awakening , arousing , MBh. Hariv.

प्रबोधन/ प्र- n. knowledge , understanding , comprehension Pan5cat.

प्रबोधन/ प्र- n. enlightening , instructing ib. Prab.

प्रबोधन/ प्र- n. reviving of an evaporated scent L.

"https://sa.wiktionary.org/w/index.php?title=प्रबोधन&oldid=502302" इत्यस्माद् प्रतिप्राप्तम्