प्रभव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभवः, पुं, (प्रभवत्यस्मादिति । प्र + भू + “अक- र्त्तरि च कारके” इत्यधिकारात् अपादानार्थे । “ऋदोरप् ।” ३ । ३ । ५७ । इति अप् ।) जन्महेतुः । पित्रादिः । आद्योपलब्धिस्थानम् । आद्योपलब्धये प्रथमज्ञानार्थं यत् स्थानं देशः सः । यथा । वाल्मीकिः श्लोकप्रभवः । हिमवान् गङ्गाप्रभवः । इत्यमरभरतौ ॥ अपां मूलम् । मुनिभेदः । इति हेमचन्द्रः ॥ पराक्रमः । इति मेदिनी । वे, ४१ ॥ जन्म । इति शब्दरत्नावली ॥ (यथा, कुमारे । ५ । ८१ । “विवक्षता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् । यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति ॥” सृष्टिः । यथा, देवीभागवते । १ । १६ । २ । “महाशक्त्या प्रभावेन त्वं मां विस्मृतवान् पुरा । प्रभवे प्रलये जाते भूत्वा भूत्वा पुनः पुनः ॥” साध्यभेदः । यथा, हरिवंशे । १९६ । ४४ । “धर्म्माल्लक्ष्म्युद्भवः कामः साध्यासाध्यान् व्यजा- यत । प्रभवं च्यवनञ्चैवमीशानं सुरभीन्तथा ॥” त्रि, प्रभूतः । यथा, ऋग्वेदे । २ । ३८ । ५ । “नानौकांसि दुर्य्यो विश्वमायुर्वि तिष्ठते प्रभवः शोको अग्नेः ॥” “प्रभवः प्रभूतो अग्नेः शोकस्तेजः ।” इति तद्भाष्ये सायनः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभव पुं।

आद्योपलब्धिः

समानार्थक:प्रभव

3।3।210।2।1

अनुभावः प्रभावे च सतां च मतिनिश्चये। स्याज्जन्महेतुः प्रभवः स्थानं चाद्योपलब्धये॥

पदार्थ-विभागः : , गुणः, परिमाणः

प्रभव पुं।

जन्महेतुः

समानार्थक:प्रभव

3।3।210।2।1

अनुभावः प्रभावे च सतां च मतिनिश्चये। स्याज्जन्महेतुः प्रभवः स्थानं चाद्योपलब्धये॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

प्रभव पुं।

स्थानम्

समानार्थक:पद,धिष्ण्य,प्रभव

3।3।210।2।1

अनुभावः प्रभावे च सतां च मतिनिश्चये। स्याज्जन्महेतुः प्रभवः स्थानं चाद्योपलब्धये॥

 : कुबेरस्थानम्, पातालम्, बिलम्, तीरम्, जलमध्यस्थस्थानम्, अकृत्रिमस्थानम्, जननिवासस्थानम्, ग्रामसमुदायलक्षणस्थानम्, गवां_स्थानम्, भूतपूर्वगोस्थानम्, सेतुः, मार्गः, नगरम्, यज्ञस्थानम्, प्रसवस्थानम्, गृहप्रान्तस्थपक्षिस्थानम्, प्राङ्गणस्थोपवेशस्थानम्, सीमा, पर्वताग्रः, पर्वतात्पतनस्थानम्, जलस्रवणस्थानम्, रत्नाद्युत्पत्तिस्थानम्, लताच्छादितगर्भस्थानम्, वनम्, सैन्यवासस्थानम्, पाकस्थानम्, पूर्वं_गवां_चरणस्थानम्, नृत्यस्थानम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभव¦ पु॰ प्रभवत्यस्मात्
“भुवः प्रभवः” पा॰ भूकर्त्तुरपादनेवाच्ये अप्।

१ प्रथमप्रकाशस्थाने

२ अन्यतः सिद्धस्यप्रथमोपलम्भस्थाने हेमच॰

३ मूले

४ मुनिभेदे

५ जन्म॰हेतौ। भावे अप्।

६ जन्मनि। करणे अप्।

७ परा-क्रमे मेदि॰।

८ षष्टिवत्सरमध्ये वत्सरभेदे तत्फलमुक्तंज्यो॰ त॰ भविष्यपु॰
“बहुतोयास्तथा मेघा बहुशस्या चमेदिनी। बहुक्षीरास्तथा गावी व्याधिरोग विवर्जिताः। प्रशान्ताः पार्थिवाश्चैव प्रभवे परिकीर्त्तिता”।

९ विष्णौपु॰
“संभवो भावनो भर्त्ता प्रभवः प्रभुरीश्वरः” विष्णुस॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभव¦ mfn. (-वः-वा-वं)
1. Born, produced.
2. Superior, powerful. m. (-वः)
1. Generative cause, the basis or root of being or existence.
2. The operative cause, or immediate origin of being, as the father or mother, &c.
3. The place of receiving existence, or where an object is first perceived, as हिमवान् गङ्गाप्रभवः the Himava4na moun- tain, (is) the place where Ganga4 is first seen.
4. Birth, production.
5. The basis or origin of water. i. e. “Light.”
6. The name of a Muni.
7. Strength, superiority, power.
8. The Creator. E. प्र supe- riority or manifestation, and भव being.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभव [prabhava], a.

Excellent, distinguished.

Superior, powerful.

वः Source, origin; अनन्तरत्नप्रभवस्य यस्य Ku. 1.3; अकिंचनः सन् प्रभवः स संपदाम् 5.77; R.9.75.

Birth, production.

The source of a river; तस्या एवं प्रभवमचलं प्राप्य गौरं तुषारैः Me.54.

The operative cause, origin of being (as father, mother &c.); तमस्याः प्रभवमवगच्छ Ś.1.

The author, creator; अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे Ku.2.5.

Birthplace.

Power, strength, valour, majestic dignity (= प्रभाव q. v.).

An epithet of Viṣṇu.

Prosperity, happiness; प्रभवार्थाय भूतानां धर्म- प्रवचनं कृतम् Mb.12.19.1.

(At the end of comp.) Arising or originating from, derived from; सूर्यप्रभवो वंशः R.1.2; Ku.3.15; यथा नदीनां प्रभवः (meeting place) समुद्रः, यथाहुतीनां प्रभवो (growth) हुताशः । यथेन्द्रियाणां प्रभवं (one having mastery over) मनो$पि तथा प्रभुर्नो भगवानुपेन्द्रः Madhyama-vyāyoga 1.51.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभव/ प्र-भव etc. See. under प्र-भू.

प्रभव/ प्र-भव mfn. prominent , excelling , distinguished RV.

प्रभव/ प्र-भव m. production , source , origin , cause of existence (as father or mother , also " the Creator ") , birthplace (often ifc. , with f( आ). , springing or rising or derived from , belonging to) Up. Mn. MBh. etc.

प्रभव/ प्र-भव m. might , power(= प्र-भाव) L.

प्रभव/ प्र-भव m. N. of a साध्यHariv.

प्रभव/ प्र-भव m. of विष्णुA.

प्रभव/ प्र-भव m. of sev. men HParis3.

प्रभव/ प्र-भव m. N. of the first or 35th year in a 60 years' cycle of Jupiter Var.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of भृगु and a deva. ^1 Br. III. 1. ९०. ^2 M. १९५. १३.
(II)--a साध्य. M. १७१. ४३; वा. ६६. १६.
"https://sa.wiktionary.org/w/index.php?title=प्रभव&oldid=502313" इत्यस्माद् प्रतिप्राप्तम्