प्रभविष्णु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभविष्णुः, पुं, (प्रभवितुं शीलमस्येति । प्र + भू + “भुवश्च ।” ३ । २ । १३८ । इति इष्णुच् ।) वटुक- भैरवस्याष्टोत्तरशतनामान्तर्गतनामविशेषः । यथा । “प्रभविष्णुः प्रभाववान् ।” इत्यादि विश्वसारतन्त्रे आपदुद्धारकल्पः ॥ प्रभुः । यथा, “न भर्त्ता नैव च सुतो न पिता भ्रातरो न च । आदाने वा विसर्गे वा स्त्रीधने प्रभविष्णवः ॥” इति दायभागः ॥ प्रकर्षेण भवनशीले, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभविष्णु¦ त्रि॰ प्र + भू--शीलार्थे इष्णुच्।

१ प्रभावशीले

२ विष्णौ पु॰ भा॰ अनु॰

७१ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभविष्णु¦ mfn. (-ष्णुः-ष्णुः-ष्णु)
1. Mighty, potent.
2. Born completely or well.
3. An epithet of Vishn4u. E. प्र before, भू to be, इष्णुच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभविष्णु [prabhaviṣṇu], a.

Strong, mighty, powerful.

Preeminent, distingnished.

ष्णुः A lord, master; यत् प्रभविष्णवे रोचते &Sacute.2; Ku.6.62.

An epithet of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभविष्णु/ प्र- mfn. =prec. (also m. ; with gen. or loc. " lord over ") MBh. Ka1v. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is Lord शिव. वा. १०१. २९४.

"https://sa.wiktionary.org/w/index.php?title=प्रभविष्णु&oldid=502315" इत्यस्माद् प्रतिप्राप्तम्