सामग्री पर जाएँ

प्रभविष्णुता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभविष्णुता, स्त्री, प्रभुता । प्रभविष्णुशब्दात् भावार्थे तप्रत्ययेन पदं निष्पन्नम् ॥ (यथा, राजतरङ्गिण्याम् । २ । ४७ । “यद्यसाध्यानि दुःखानि च्छेत्तुं न प्रभविष्णुता । तन्महीपाल ! महतां महत्त्वस्य किमङ्कनम् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभविष्णुता¦ f. (-ता) Consequence, importance, power, authority, supre- macy. E. प्र before, भू to be, इष्णुच् aff. and तल् aug.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभविष्णुता/ प्र- f. lordship , supremacy , dominion , tyranny Var.

प्रभविष्णुता/ प्र- f. power to( inf. ) Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=प्रभविष्णुता&oldid=502316" इत्यस्माद् प्रतिप्राप्तम्