प्रभा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभा, स्त्री, (प्रकर्षेण भातीति । प्र + भा + “आत- श्चोपसर्गे ।” ३ । ३ । १०६ । इति अङ् ।) कुवेरपुरी । इति हेमचन्द्रः । २ । १०४ ॥ (प्र + भा + भावे अङ् ।) दीप्तिः । तत्पर्य्यायः । रोचिः २ द्युतिः ३ शोचिः ४ त्विषा ५ ओजः ६ भाः ७ रुचिः ८ विभा ९ आलोकः १० प्रकाशः ११ तेजः १२ रुक् १३ । इति राज- निर्घण्टः ॥ * ॥ (यथा, रामायणे । २ । ३९ । १८ । “व्यराजयत वैदेही वेश्म तत् सुविभूषिता । उद्यतोऽंशुमतः काले खं प्रभेव विवस्वतः ॥” तथा च महाभारते । ४ । १३ । १७ । “रतीव रूपिणी किन्त्वमनङ्गाङ्गविहारिणी । अतीव भ्राजसे सुभ्रु ! प्रभेवेन्दोरनुत्तमा ॥”) गोपीविशेषः । यथा, -- “दृष्टस्त्वं प्रभया गोप्या युक्तो वृन्दावने वने । सद्योमत्शब्दमात्रेण तिरोधानं कृतं त्वया ॥ प्रभा देहं परित्यज्य जगाम सूर्य्यमण्डलम् । ततस्तस्याः शरीरञ्च तीव्रं तेजो बभूव ह ॥ संविभज्य त्वया दत्तं प्रेम्णाश्रु रुदता पुरा । विमृज्य चक्षुषोर्लोहं लज्जया मद्भयेन च ॥ हुताशनाय किञ्चिच्च नृपेभ्यश्चापि किञ्चन । किञ्चित् पुरुषसिंहेभ्यो देवेभ्यश्चापि किञ्चन ॥ किञ्चिद्दस्युजनेभ्यश्च नागेभ्यश्चापि किञ्चन । ब्राह्मणेभ्यो मुनिभ्यश्च तपस्विभ्यश्च किञ्चन ॥ स्त्रीभ्यः सौभाग्ययुक्ताभ्यो यशस्विभ्यश्च किञ्चन । तच्च दत्त्वा तु सर्व्वेभ्यः पूर्ब्बं रोदितुमुद्यतः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे । ११ । ५७ -- ६२ ॥ दुर्गा । यथा, -- “यमस्य भगिनी जाता यमुना तेन सा मता । प्रभा प्रसादशीलत्वात् ज्योत्स्ना चन्द्रार्क- मालिनी ॥” इति देवीपुराणे ४५ अध्यायः ॥ * ॥ (इयं हि सूर्य्यविम्बे एतनाम्ना कीर्त्त्यते । यथा, देवीभागवते । ७ । ३० । ८२ । “देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती । सूर्य्यविम्बे प्रभा नाम मातॄणां वैष्णवी मता ॥”) सूर्य्यपत्नी । यथा, -- सूत उवाच । “विवस्वान् कश्यपात् पूर्ब्बमदित्यामभवत् पुरा । तस्य पत्नीत्रयन्तद्वत् संज्ञा राज्ञी प्रभा तथा ॥ रेवतस्य सुता राज्ञी रेवन्तं सुषुवे सुतम् । प्रभा प्रभावं सुषुवे त्वाष्ट्री संज्ञा तथा मनुम् ॥” इति मात्स्ये । ११ । २ -- ३ ॥ (द्वादशाक्षरवृत्तिविशेषः । तल्लक्षणं यथा, वृत्त- रत्नाकरटीकायाम् । “वसुयुगविरतिर्ननौ रौ प्रभा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभा स्त्री।

प्रभा

समानार्थक:प्रभा,रुच्,रुचि,त्विष्,भा,भास्,छवि,द्युति,दीप्ति,रोचिस्,शोचिस्,वर्च,महस्,ओजस्,तेजस्

1।3।34।1।1

स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः। रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः॥

वैशिष्ट्य : सूर्यः

 : तडित्, किरणः, आतपः, ज्योत्स्ना

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभा¦ स्त्री प्र + भा--भावे अङ्।

१ दीप्तौ राजनि॰। प्र + भा--क।

२ प्रदीप्तियुते त्रि॰

३ कुवेरपूर्य्यां स्त्री हेमच॰।

४ दुर्गायां स्त्री
“प्रभा प्रभानशीलत्वात् ज्योत्स्ना चन्द्रार्कमालिनी” देवीपु॰तन्नामनिरुक्तौ।

५ सूर्य्यपत्नीभेदे
“विवस्वान् कश्यपात्पूर्वमदित्यामभवत् पुरा। तस्य पत्नीत्रय तद्वत् संज्ञाराज्ञी प्रभा तथा। रेवतस्य सुता राज्ञी रेवन्तं सुषुवेसुतम्। प्रभा प्रभावं सुषुवे त्वाष्ट्री संज्ञा तथा मनुम्” मत्स्यपु॰

११ अ॰।

६ स्वर्भानोः कन्याभेदे नहुषमातरिहरिवं॰

३ अ॰।

७ अप्सरोभेदे भा॰ अनु॰

१४

२५ श्लो॰

८ गोपीभेदे
“दृष्टस्त्वं प्रभया गोप्या युक्तो वृन्दावने वने। प्रभा देहं परित्यज्य जगाम सूर्य्यमण्डलम्” ब्रह्मबै॰ प्र॰ख॰

९ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभा¦ f. (-भा)
1. Light, radiance.
2. A ray of light.
3. The city of KUVE4RA.
4. One of the wives of the sun.
5. A name of DURGA
4.
6. A name of an Apsara
4. E. प्र exceeding, भा to shine, affs. अङ् and टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभा [prabhā], 2 P.

To appear, seem.

To shine forth, gleam.

To begin to become light, begin to dawn; ननु प्रभाता रजनी Ś.4; प्रभातकल्पा शशिनेव शर्वरी R.3.2.

To illuminate, enlighten.

प्रभा [prabhā], 1 Light, splendour, lustre, effulgence, radiance; प्रभास्मि शशिसूर्ययोः Bg.7.8; प्रभा पतङ्गस्य R.2.15,31; 6.18; Ṛs.1.2; Me.49; दृष्टस्त्वं प्रभया गोप्या युक्तो वृन्दावने वने Brahmavaivasvata P.

A ray of light.

The shadow of the sun on a sun-dial.

An epithet of Durgā; प्रभा प्रभानशीलत्वात् Devī. P.

N. of the city of Kubera.

N. of an Apsaras.

Comp. करः the sun; प्रसन्नत्वात् प्रभाकरः R.1.74.

the moon.

fire.

the ocean.

an epithet of Śiva.

N. of a learned writer, the founder of a school of Mīmāṁsā philosophy called after him.

A gem (पद्मराग); Rām.2.114.1. -कीटः a fire-fly. -तरल a. tremulously radiant; न प्रभातरलं ज्योतिरुदेति वसुधातलात् Ś.1.25.-पल्लवित a. overspread or glowing with lustre; प्रभा- पल्लवितेनासौ करोति मणिना खगः (अवतंसकम्); V.5.3. -प्रभुः the sun; दृष्टदृग्भिर्दुरालोकं प्रभयेव प्रभाप्रभुम् (व्यलोकत) N.17. 25. -प्ररोहः a ray or flash of light. -भिद् a. brilliant, shining; शक्रधनुः प्रभाभिदः Ki.16.58. -मण्डलम् a circle or halo of light; स्फुरत्प्रभामण्डलया चकाशे Ku.1.24;6.4; R.3.6;14.14. -लेपिन् a. covered with lustre, emitting lustre; प्रभालेपी नायं हरिहतमृगस्यामिषलवः V.4.62.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभा/ प्र- P. -भाति, to shine forth , begin to become light , shine , gleam RV. etc. ; to appear , seem , look like( nom. with or without इव) MBh. Ka1v. etc. ; to illuminate , enlighten TUp.

प्रभा f. light , splendour , radiance , beautiful appearance( ifc. often mfn. with f( आ). ) Mn. MBh. etc.

प्रभा f. the shadow of the gnomon on a sun-dial Su1ryas.

प्रभा f. light variously personified (as wife of the sun , or as wife of कल्पand mother of प्रातर्, मध्यं-दिनand सायi.e. morning , midday and evening , or as a form of दुर्गाin the disc of the sun) Hariv. Pur.

प्रभा f. N. of a शक्तिHcat.

प्रभा f. of an अप्सरस्MBh.

प्रभा f. of a daughter of स्वर्-भानुand mother of नहुषHariv.

प्रभा f. of the city of कुबेरL.

प्रभा f. of a kind of metre Col.

प्रभा f. N. of sev. works.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a queen of पुष्पार्ण, and mother of प्रात, माध्यन्दिन, and सायम्. भा. IV. १३. १३.
(II)--a daughter of स्वर्भानु; wife of आयु and mother of नहुष and four others; फलकम्:F1:  Br. III. 6. २३-4; ६७. 1; M. 6. २१; वा. ६८. २२, २४; Vi. I. २१. 7.फलकम्:/F one of the nine Devis serving Soma; फलकम्:F2:  वा. ९०. २५.फलकम्:/F wife of स्वर्भानु. फलकम्:F3:  Ib. ९२. 1.फलकम्:/F
(III)--one of the three wives of Vivasvat; फलकम्:F1:  M. ११. 2.फलकम्:/F mother of प्रभाता; the goddess enshrined in सूर्यबिम्ब; फलकम्:F2:  Ib. १३. ५२.फलकम्:/F abandoned her consort for Soma with eight other Devis. फलकम्:F3:  Ib. २३. २५.फलकम्:/F [page२-421+ २९]
(IV)--the wife of Sagara; यादवी and mother of ६०,000 Sagaras. M. १२. ३९, ४२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRABHĀ I : A devī. This devī sits in the court of Brahmā worshipping him. (Chapter 11, Śānti Parva).


_______________________________
*12th word in right half of page 591 (+offset) in original book.

PRABHĀ II : A celestial maiden of Alakāpurī. Once when the sage Aṣṭāvakra went to Alakāpurī this maiden gave a dance performance in his honour. (Śloka 45, Chapter 19, Anu āsana Parva).


_______________________________
*13th word in right half of page 591 (+offset) in original book.

PRABHĀ III : Daughter of a dānava called Svarbhānu. She was married to king Āyus and Āyus begot of her sons like Nahuṣa and others (Brahmāṇḍa Purāṇa. 3--6--26).


_______________________________
*14th word in right half of page 591 (+offset) in original book.

PRABHĀ IV : One of the two wives of King Puṣpārṇa. (4th Skandha, Bhāgavata).


_______________________________
*15th word in right half of page 591 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रभा&oldid=502317" इत्यस्माद् प्रतिप्राप्तम्