प्रभाकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभाकरः, पुं, (प्रभां करोतीति । कृ + “दिवा- विभानिशाप्रभेति ।” ३ । २ । २१ । इति टः ।) सूर्य्यः । (यथा, रघौ । १० । ७४ । “कृशानुरपधूमत्वात् प्रसन्नत्वात् प्रभाकरः । रक्षोविप्रकृतावास्तामपविद्धशुचाविव ॥”) अग्निः । चन्द्रः । (यथा, महाभारते । ७ । ९९ । ५ । “तावतीत्य रथानीकं विमुक्तौ परुषार्यभौ । ददृशाते यथा राहोरास्यान्मुक्तौ प्रभाकरौ ॥” “प्रभाकरौ चन्द्रसूर्य्यौ ॥”) समुद्रः । इति शब्द- रत्नावली ॥ अर्कवृक्षः । इत्यमरः । १ । ३ । २८ ॥ (अष्टममन्वन्तरे देवगणभेदः । यथा, मार्कण्डेय- पुराणे । ८० । ६ । “तपस्तप्तश्च शक्रश्च द्युतिर्ज्योतिः प्रभाकरः ॥” अत्रिवंशीयमुनिविशेषः । यथा, हरिवंशे । ३१ । १० । “ऋषिर्जातोऽत्रिवंशे तु तासां भर्त्ता प्रभाकरः । भद्रायां जनयामास सुतसोमं यशस्विनम् ॥” नाभभेदः । यथा, महाभारते । १ । ३५ । १५ । “कुठरः कुञ्जरश्चैव तथा नागः प्रभाकरः ॥” मीमांसकप्रभेदः । स च गुरुत्वेन प्रसिद्धः । तस्य मतं दर्शनशास्त्रादौ प्राभाकरमतमिति प्रसिद्धम् । यदुक्तं वेदान्तसारे । ५३ । “प्राभाकर- तार्किकौ तु‘अन्योऽन्तरात्मा आनन्दमय’इत्यादि- श्रुतेः सुषुप्तौ बुद्ध्यादीनामज्ञाने लयदर्शनात् अहमज्ञोऽहं ज्ञानीत्याद्यनुभवाच्च अज्ञान- मात्मेति वदतः ॥” क्ली, कुशद्बीपस्थवर्षभेदः । यथा, मात्स्ये । १२१ । ६८ । “महिषं महिषस्यापि पुनश्चापि प्रभाकरम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभाकर पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

1।3।28।2।4

सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः। भास्कराहस्करब्रध्नः प्रभाकरविभाकराः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभाकर¦ पु॰ प्रभां करोति कृ--ट। ।

१ सूर्य्ये

२ वह्नौ

३ चन्द्रे

४ समुद्रे च शब्दर॰।

५ अर्कवृक्षे अमरः।

६ मीमांसकभेदेस च गुरुत्वेन प्रसिद्धः। अत्रिवंश्ये

७ मुनिभेदे हरिवं॰

३१ अ॰।

८ कुशद्वीपस्थे वर्षभेदे भा॰ भी॰

१२ अ॰। अष्टम-मन्वन्तरे

९ देवगणभेदे मार्क॰ पु॰

८० अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभाकर¦ m. (-रः)
1. The sun.
2. Fire.
3. The moon.
4. The ocean.
5. An epithet of S4iva.
6. Name of a learned author, the founder of that school of the Mima4nsa4 philosophy which goes by his name. E. प्रभा light, and कर what makes. “कुशद्वीपस्थे वर्षभेदेः अष्टममन्वन्तरे च” |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभाकर/ प्रभा--कर m. " light-maker " , the sun( du. sun and moon) MBh. Ka1v. Katha1s.

प्रभाकर/ प्रभा--कर m. the moon L.

प्रभाकर/ प्रभा--कर m. fire L.

प्रभाकर/ प्रभा--कर m. a partic. समाधिKa1ran2d2.

प्रभाकर/ प्रभा--कर m. N. of शिवS3ivag.

प्रभाकर/ प्रभा--कर m. of a class of deities under the 8th मनुMa1rkP.

प्रभाकर/ प्रभा--कर m. of a serpent-demon MBh.

प्रभाकर/ प्रभा--कर m. of a sage of the race of अत्रिHariv. Pur.

प्रभाकर/ प्रभा--कर m. of a son of ज्योतिष्-मत्VP.

प्रभाकर/ प्रभा--कर m. of a teacher of the मीमांसाphilosophy (associated with कुमारिलभट्ट) Col.

प्रभाकर/ प्रभा--कर m. of sev. other teachers and authors (also प्रभाकर-गुरु, -चन्द्र, -दत्त, -देव, -नन्दन, -मित्र) Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of ज्योतिष्मत् after whom the वर्ष was named. Br. II. १४. २८-29; वा. ३३. २४. Vi. II. 4. ३६.
(II)--the father of Soma through मद्रा. Br. III. 8. ७६.
(III)--one of the २० Sutapa गणस्. Br. IV. 1. १४; वा. १००. १४.
(IV)--the Sun and consort of प्रभा who left him for Soma; image of; one wheel and seven horses; दण्डि and Pingala are the door-keepers; धाता with the pen in his hand; the charioteer, अरुण. M. २३. २५; २६१. 1-8.
(V)--an आत्रेय; when सूर्य was beaten by स्वर्भानु and was falling down to the earth, the whole world became dark when the sage by his words was able to prevent his falling down and thus giving light in the place of darkness. वा. ७०. ७०-4; ९९. १२७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Prabhākara : m.: A mythical serpent.

Son of Kadrū, listed among her sons by Sūta at the request of Śaunaka 1. 31. 15, 2.


_______________________________
*2nd word in right half of page p42_mci (+offset) in original book.

Prabhākara : nt. (sg.): Name of a Varṣa in the Kuśadvīpa.


A. Location: To the north of Jambudvīpa (uttareṣu tu…dvīpeṣu) 6. 13. 1; it is the sixth Varṣa among of the seven Varṣas of Kuśadvīpa (ṣaṣṭham varṣaṁ prabhākaram 6. 13. 13.


B. Characteristic: Gods and Gandharvas sport there and are happy, men do not die; there are neither Dasyus nor Mleccha people on these Varṣas; all people are fair and very delicate 6. 13. 1315 (for citation see Audbhida ).


_______________________________
*1st word in right half of page p792_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Prabhākara : m.: A mythical serpent.

Son of Kadrū, listed among her sons by Sūta at the request of Śaunaka 1. 31. 15, 2.


_______________________________
*2nd word in right half of page p42_mci (+offset) in original book.

Prabhākara : nt. (sg.): Name of a Varṣa in the Kuśadvīpa.


A. Location: To the north of Jambudvīpa (uttareṣu tu…dvīpeṣu) 6. 13. 1; it is the sixth Varṣa among of the seven Varṣas of Kuśadvīpa (ṣaṣṭham varṣaṁ prabhākaram 6. 13. 13.


B. Characteristic: Gods and Gandharvas sport there and are happy, men do not die; there are neither Dasyus nor Mleccha people on these Varṣas; all people are fair and very delicate 6. 13. 1315 (for citation see Audbhida ).


_______________________________
*1st word in right half of page p792_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रभाकर&oldid=502318" इत्यस्माद् प्रतिप्राप्तम्