सामग्री पर जाएँ

प्रभाग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभाग¦ m. (-गः)
1. Division.
2. The fraction of a fraction, (in Math.)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभागः [prabhāgḥ], 1 Division.

The fraction of a fraction (in math.).

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभाग/ प्र-भाग m. division Ka1tyS3r.

प्रभाग/ प्र-भाग m. (fr. प्र+ भाग)the fraction of a fraction , a sub-fraction Col.

प्रभाग See. प्र-भज्.

"https://sa.wiktionary.org/w/index.php?title=प्रभाग&oldid=502320" इत्यस्माद् प्रतिप्राप्तम्