सामग्री पर जाएँ

प्रभिद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभिद् [prabhid], 7 U.

To break, tear, break or tear asunder.

To exude (from the temples of an elephant); see प्रभिन्न. -Pass.

To be broken to pieces.

To bud forth, open, expand (as flowers).

To split, divide.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभिद्/ प्र- P. -भिनत्ति, to cleave , split asunder , break , pierce , open RV. etc. etc. : Pass. -भिद्यते, to be broken in pieces , crumble S3Br. ; to be dissolved , open Kat2hUp. ; to split , divide (intr.) MBh. : Caus. of Intens. -बेभिदय्यPat.

प्रभिद्/ प्र- mfn. Pa1n2. 3-2 , 61 Sch.

"https://sa.wiktionary.org/w/index.php?title=प्रभिद्&oldid=350931" इत्यस्माद् प्रतिप्राप्तम्