प्रभिन्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभिन्नः, पुं, (प्र + भिद् + क्त ।) क्षरन्मदहस्ती । तत्पर्य्यायः । गर्ज्जितः २ मत्तः ३ । इत्यमरः । २ । ८ । ३६ ॥ भ्रान्तः ४ मदकलः ५ । इति राजनिर्घण्टः ॥ (यथा, रामायणे । २ । १५ । ४६ । “ततो महामेघमहीधराभं प्रभिन्नमत्यङ्कुशमत्यसह्यम् । रामोपवाह्यं रुचिरं ददर्श शत्रुञ्जयं नागमुदग्रकायम् ॥” तथा च महाभारते । ७ । २७ । २० । “यथा नलवनं क्रुद्धः प्रभिन्नः षष्टिहायनः । मृद्नीयात्तद्वदायस्तः पार्थोऽमृद्नाच्चमून्तव ॥”) प्रकृष्टभेदविशिष्टे, त्रि ॥ (यथा, ऋतुसंहारे । २ । ५ । “प्रभिन्नवैदूर्य्यनिभैस्तृणाङ्कुरैः समाचिता प्रोत्थितकन्दलीदलैः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभिन्न पुं।

मत्तगजः

समानार्थक:प्रभिन्न,गर्जित,मत्त,घनाघन

2।8।36।1।1

प्रभिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ। हास्तिकं गजता वृन्दे करिणी धेनुका वशा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभिन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Well cut or detached.
2. Severed, separated.
3. Budded, opened, expanded.
4. Altered, changed, deformed.
5. Loosened. m. (-न्नः) A furious elephant, one in rut, or from whose temples the juice is exuding. E. प्र much, भिन्न broken, or seized with fury.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभिन्न [prabhinna], p. p.

Severed, split, cleft, divided.

Broken to pieces.

Cut off, detached.

Budding, expanded, opened.

Changed, altered.

Deformed, disfigured.

Relaxed, loosened.

Intoxicated, in rut; वेगेनापततस्तांस्तु प्राभिन्नानिव वारणान् Mb.1.189.14; प्रभिन्नदिग्वारणवाहनो वृषा Ku.5.8.

Pierced, bored.

Different, distinct. -न्नः An elephant in rut.-Comp. -अञ्जनम् a kind of collyrium or eye-salve mixed with oil. -करट a. 'having the cheeks cleft', being in rut, intoxicated.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभिन्न/ प्र- mfn. split asunder , cleft , broken , pierced , opened MBh. Ka1v. etc.

प्रभिन्न/ प्र- mfn. blown (as a flower) Sa1h.

प्रभिन्न/ प्र- mfn. exuding (as blood) Sus3r.

प्रभिन्न/ प्र- mfn. flowing with juice(See. -करट; m. an elephant in rut) MBh. R.

प्रभिन्न/ प्र- mfn. broken through , interrupted R.

प्रभिन्न/ प्र- mfn. disfigured , altered , depressed MBh.

"https://sa.wiktionary.org/w/index.php?title=प्रभिन्न&oldid=502338" इत्यस्माद् प्रतिप्राप्तम्