प्रभुता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभुता, स्त्री, (प्रभोर्भावः । प्रभु + तल् ।) प्रभु- त्वम् । ऐश्वर्य्यम् । इति हलायुधः । ४ । १०० ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभुता¦ f. (-ता) Greatness, power, supremacy, lordship or sovereignty. E. प्रभु master, aff. तल्; also with त्व aff. प्रभुत्व n. (-त्वं) |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभुता [prabhutā] त्वम् [tvam], त्वम् 1 Lordship, supremacy, mastery, ascendancy, authority; भर्तर्यपेततमसि प्रभुता तवैव Ś.7.32; 'मा गा इत्यपमङ्गलं, व्रज पुनः स्नेहेन हीनं वचः, तिष्ठेति प्रभुता, थयारुचि कुरु ह्येषाप्युदासीनता ।' Śabda Ch.

Ownership.-Comp. -आक्षेपः (प्रभुत्वाक्षेपः) (in rhet.) an objection based on power (i. e. on a word of command); प्रभुत्वेनैव रुद्धत्वात् प्रभुत्वाक्षेप उच्यते Kāv.2.138.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभुता/ प्र-भु---ता f. lordship , dominion , supremacy Ya1jn5. ( v.l. ) Katha1s.

प्रभुता/ प्र-भु---ता f. power over( loc. ) S3ak.

प्रभुता/ प्र-भु---ता f. possession of( comp. ) Ragh.

प्रभुता/ प्र-भु---ता f. prevalence( instr. " for the most part ") Ratna7v.

"https://sa.wiktionary.org/w/index.php?title=प्रभुता&oldid=502343" इत्यस्माद् प्रतिप्राप्तम्