प्रभूत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभूतम्, त्रि, (प्र + भू + क्तः ।) प्रचुरम् । इत्य- मरः । ३ । १ ६३ ॥ (यथा, कलाविलासे । १ । ९ । “तत्राभूदभिभूतप्रभूतमायानिकायशतधूर्त्तः । सकलकलानिलयानां धुर्य्यः श्रीमूलदेवाख्यः ॥”) उद्गतम् । इति मेदिनी । ते, १२१ ॥ भूतम् । उन्नतम् । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभूत वि।

बहुलम्

समानार्थक:प्रभूत,प्रचुर,प्राज्य,अदभ्र,बहुल,बहु,पुरुहू,पुरु,भूयिष्ठ,स्फिर,भूयस्,भूरि

3।1।63।1।1

प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु। पुरुहूः पुरु भूयिष्ठं स्फारं भूयश च भूरि च॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभूत¦ त्रि॰ प्र + भू--क्त।

१ प्रचुरे अमरः

२ उद्गते मेदि॰

३ भूते

४ उन्नते च शब्दर॰। ततः गोषदा॰ अस्त्यर्थे वुन्। प्रभूतकप्रचुरबलादियुक्ते त्रि॰ प्रभूतमाह
“आहौ प्रभूतमादिभ्यः” वार्त्ति॰ ठक्। घ्राभूतिक प्रचुरवक्तरि त्रि॰। द्विती-यान्तात् प्रभूतशब्दात् आहौ परे धातुनिर्देशे इक् ठक्। एवम् आदिपदात् पर्य्यप्तमाह पार्य्याप्तिक तद्वक्तरि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभूत¦ mfn. (-तः-ता-तं)
1. Much, abundant.
2. Gone up or upwards.
3. Been, become, produced.
4. High, Lofty.
5. Goverened, presided over.
6. Mature, perfect. E. प्र principal, &c. भूत been.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभूत [prabhūta], p. p.

Sprung from, produced.

Much, abundant.

Numerous, many.

Mature, perfect.

High, lofty.

Long.

Presided over.

Abounding in.

Gone up or upwards. -तम् A great or primary element -Comp. -यवसेन्धन a. abounding in fresh grass and fuel. -वयस् a. advanced in age, old, aged.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभूत/ प्र-भूत mfn. come forth , risen , appeared etc.

प्रभूत/ प्र-भूत mfn. ( ifc. )become , transformed into Das3.

प्रभूत/ प्र-भूत mfn. abundant , much , numerous , considerable , high , great S3Br. etc. etc. ( compar. -तरPan5cat. ; superl. -तमDas3. )

प्रभूत/ प्र-भूत mfn. abounding in( comp. ) R.

प्रभूत/ प्र-भूत mfn. able to( inf. ) Sa1h.

प्रभूत/ प्र-भूत mfn. governed , presided over W.

प्रभूत/ प्र-भूत mfn. mature , perfect ib.

प्रभूत/ प्र-भूत m. a class of deities in the 6th मन्वन्तरHariv. ( v.l. प्र-सूत)

प्रभूत/ प्र-भूत n. (in phil. ) a great or primary element(= महा-भूत) Sa1m2khyak.

"https://sa.wiktionary.org/w/index.php?title=प्रभूत&oldid=502348" इत्यस्माद् प्रतिप्राप्तम्