प्रभृति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभृति, व्य (प्र + भृ + क्तिच् ।) तदादिः । यथा, “तबःप्रभृति पितरः पिण्डसंज्ञान्तु लेभिरे ॥” इति तिथ्यादितत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभृति¦ अव्य॰ प्र + भृ--क्तिच्। तदारभ्येत्यर्थे। वहु॰ समासेउत्तरपदस्थः। तदादिके त्रि॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभृति¦ f. (-तिः)
1. Beginning, commencement, (in this sense the word gene- rally occurs as the last member of a Bahubrihi compound).
2. Man- ner, kind.
3. Etcetera, others, rest, remainder, (in composition;) as गर्म्मुत्प्रभृतयः तृणं the grass called Germut and other sorts. मुनयः सोमश्रवः प्रभृतयः the Munis, Somasravas, and the rest; ततः प्रभृति thence, after. Ind. Beginning with, from, since, (with an abl.) as “अद्य प्रभृति”। E. प्र before, भृ to nourish, aff. क्तिच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभृतिः [prabhṛtiḥ], f.

Beginning, commencement; generally used in this sense as the last member of Bah. compound; इन्द्रप्रभृतयो देवाः &c.

Ved. An oblation.

Throwing or casting (Ved.). -ind. From, ever since, beginning with (with abl.); शैशवात् प्रभृति पोषितां प्रियाम् U.1.45; Ku.3.26. R.2.38; अद्यप्रभृति henceforward; ततः प्रभृति, अतः प्रभृति &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभृति/ प्र- f. ( प्र-)bringing forward , offering (of sacrifice or praise) RV. AV.

प्रभृति/ प्र- f. a throw or stroke RV.

प्रभृति/ प्र- f. beginning , commencement S3Br. etc. ( ifc. = " commencing with " or " et caetera " e.g. मुनयः सोमश्रवः-प्रभृतयः, " the मुनिs beginning with -S सोमश्रवः" i.e. " the मुनिs , -S सोमश्रवःetc. " ; in this sense also तिक)

प्रभृति/ प्र- ind. (after an abl. adv. or ifc. )beginning with , from--forward or upward , since Gr2S3rS. Mn. MBh. etc. ( e.g. बाल्यात् प्रभृति, " from boyhood upwards " ; जन्म-प्र्, " from birth " ; अद्य प्र्, " beginning from to-day , henceforth " ; ततःor तदा प्र्, " thenceforth " etc. )

"https://sa.wiktionary.org/w/index.php?title=प्रभृति&oldid=502354" इत्यस्माद् प्रतिप्राप्तम्